SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आधाकर्म पिण्डनियु- संघुद्दिढं सोउं एइ दुयं कोइ भाइए पत्तो । दिन्नंति देहि मज्झंतिगाउ साउं तओ लग्गो ॥ २०८ ॥ क्तर्मळयगि णि परिणरीयावृत्तिः व्याख्या-शतमुखं नाम पुरं, तत्र गुणचन्द्रः श्रेष्ठी, चन्द्रिका तस्य भार्या, श्रेष्ठी च जिनप्रवचनानुरक्तो हिमगिरिशिखरानु- तेर्दोषादो कारि जिनमन्दिरं कारयित्वा तत्र युगादिजिनप्रतिमां प्रतिष्ठापितवान् , ततः सङ्घभोज्यं दापयितुमारब्धम् । इतश्च प्रत्यासन्ने कस्मिंश्चिद् पो अशुद्ध॥७४॥ ग्रामे कोऽपि साधुवेषविडम्बकः साधुर्वर्त्तते, तेन च जनपरम्परया शुश्रुवे यथा शतमुखपुरे गुणचन्द्रः श्रेष्ठी सङ्घभोज्यमद्य ददातीति, ततः शुद्धसाधून कस तद्हणाय सत्वरमाजगाम, सङ्घभक्तं च सर्व दत्तं, तेन च श्रेष्ठी याचितो यथा मह्यं देहि, श्रेष्ठिना च चन्द्रिकाऽभ्यधायि, देहि साधवे-|| दा० Asस्मै भक्तमिति, सा प्रत्युवाच-दत्तं सर्च न किमपीदानी वर्त्तते, ततः श्रेष्ठिना सा पुनरप्यभाणि-देहि निजरसवतीमध्यात्परिपूर्णमस्मागायिति, ततः सा शाल्योदनमोदकादिपरिपूर्णमदात, साधुश्च सङ्घ-भक्तमिति बुद्धया परिगृह्य स्वोपाश्रये भुक्तवान् , ततः स शुद्धमपि भुञ्जान आधाकर्मग्रहणपरिणामवशादाधाकर्मपरिभोगजनितेन कर्मणा बद्धः । एवमन्योऽपि वेदितव्यः, सूत्रं सुगम, नवरं देहि मझंतिगाउत्ति भार्यया दत्तमित्युक्ते श्रेष्ठी बभाण-देहि 'मम मध्यात्। मदीयभोजनमध्यात, दत्ते च स्वाद मिष्टमिदं सङ्घभक्तमिति भुञ्जानो विचिन्त-|| यति, ततो 'लमः' आधाकर्मपरिभोगजनितकर्मणा बद्धः ॥ तदेवम् आधाकम्मपरिणओ' इत्यादि कथानकेन भावित, सम्पति 'सुद्ध गवेसमाणो' इत्यादि कथानकेन भावयति मासियपारणगट्ठा गमणं आसन्नगामगे खमगे । सड़ी पायसकरणं कयाइ अजेज्जिही खमओ ॥ २०९॥ खेल्लगमल्लगलेच्छारियाणि डिंभग निभच्छणं च रुंटणया। हंदि समणत्ति पायस घयगुलजुय जावट्ठाए ॥२१॥ ॥७४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy