SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु- क्तेर्मलयगिरीयावृत्तिः द्याः ॥७३॥ पदा, यदा तु नादरो नाप्यनादरः केवलं मध्यस्थवृत्तिता तदा भावस्याभावात् त्रिपदेति ॥ सम्पति यादृशेषु द्रव्यादिषु सत्सु पृच्छा आधाकर्मकर्तव्या यादृशेषु(च) न कर्त्तव्या वान्याह |णि पृच्छोअणुचियदेसं दव्वं कुलमप्पं आयरो य तो पुच्छा । बहएवि नत्थि पुच्छा सदेसदविए अभाववि ॥ २०४॥ चिताद्रव्याव्याख्या-यदा 'अनुचितदेशं' विवक्षितदेशासम्भवि द्रव्यं लभ्यते तदपि च प्रभूतम् एतच 'आयरो य' इत्यत्र चशब्दालभ्यते, एतेन द्रव्यदेशावुक्तौ, कुलमपि च 'अल्पम् ' अल्पजनम्, अनेन कुलमुक्तं, आदरश्च प्रभूतः, एतेन भाव उक्तः, ततो भवति । पृच्छा, आधाकर्मसम्भवात, 'बहुकेऽपि च स्वदेशद्रव्ये ' प्रभूतेऽपि च तद्देशसम्भविनि लभ्यमाने द्रव्ये यथा मालवके मण्डकादौ नास्ति पृच्छा, यत्र हि देशे यद्रव्यमुत्पद्यते तत्र तत्मायः प्राचुर्येण जनैर्भुज्यत इति नास्ति तत्र बहुकेऽपि लभ्यमाने पृच्छा, आधाकासम्भवात, परं तत्रापि कुलं महदपेक्षणीयम् , अन्यथाऽल्पजने भवेदाधाकर्मेति शडून न निवर्तते, तथा ' अभावेऽपि' अनादरेऽपि नास्ति पृच्छा, यो ह्याधाकमें कृत्वा दद्यात् स प्राय आदरमपि कुर्यात, तत आदराकरणेन ज्ञायते यथा नास्ति तत्राधाकम्र्मेति न पृच्छा ॥ तदेवं| यदा पृच्छा कर्तव्या यदा च न कर्त्तव्या तत्पतिपादितं, सम्पति पृच्छायां यदा तद् ग्राह्यं भवति यदा च न तदेतत्पतिपादयतितुज्झट्ठाए कयमिणमन्नोऽन्नमवेक्खए य सविलक्खं । वजंति गाढरुट्ठा का भे तत्तित्ति वा गिण्हे ॥ २०५ ॥ ॥७३॥ व्याख्या-इह या दात्री ऋज्वी भवति सा पृष्टा सती यथावत्कथयति, यथा भगवन् ! तवार्थाय कृतमिदमशनादिकमिति, यत्तु || भवति मायाविकुटुम्बं तन्मुखेनैवमाचष्टे गृहार्थमेतत्कृतं न तवार्थायति, परं ज्ञाता वयमिति सविलक्षं सर्वाण्यपि मानुषाणि परस्परमवेक्षन्ते, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy