________________
पिण्डनियु- भोज्यं ?, नैव भवतीति भावः, एवमाधाकापि संयमिनामभोज्यं । केचित्पुनरत्रैव कथानके एवमाहुः, तस्या रुक्मिण्या गृहे कोऽप्यती- आधाकर्मतेर्मळयगि
सारेण पीडितो दुष्पभनामा कार्पोटिकः किञ्चिद्विविक्तं स्थानं याचितवान् , स चातीसारेण मांसखण्डानि व्युत्सृजति, ततः सोदासे प्राघू- णि वान्तारीयावृत्तिः।
के समागते सति भा च समानीते मांसे माजोरेण च तस्मिन् भक्षिते रुक्मिणी प्रत्यासन्ना समागता भोजनवेलेति भयभीता अन्यन्मां-18 नादाने उसमप्रामुवती तान्येवातीसारव्युत्सृष्टानि मांसखण्डानि गृहीत्वा जलेन प्रक्षाल्य वेसवारेण चोपस्कृत्य भोजनायोपविष्टयोः पतिज्येष्ठयोः परिचे-||ग्रतजउदा० पितवती, अथ च सा तानि मांसखण्डानि गृह्णन्ती मृतसपत्नीपुत्रेणोग्रतेजसो जातेन गुणमित्रेण ददृशे, न च तदानीं तेन किमपि भयाद्वक्तुं । शक्तं, ततो भोजनकाले तौ द्वावपि पितृपितृव्यौ तेन करे गृहीत्वा निवारितो, यथा कार्पटिकातीसारसत्कान्यमूनि मांसखण्डानि तन्मा| | यूयं विभक्षत, तत उग्रतेजसा सा दूरं निर्भत्सयामासे, तत्यजे च तन्मांसं । द्वितीयगाथाक्षरयोजना त्वेवं-केचिद्भणन्ति 'पथिके' पथिकस्य |
उहाणे ' अतीसारोत्थाने मांसपेशीव्युत्सर्जनं, ततस्तन्मांसपेशीरादाय तासां — सम्भृत्य ' वेसवारेणोपस्कृत्य परिवेषणे कृते सुतः करेण । गृहीत्वा तौ पितृपितृव्यौ भोजनाय वारयति स्म, ततो यथा पुरीषमांसमभोज्यं विवेकिनामेवमाधाकापि साधूनामिति । किंच
अविलाकरहीखीरं ल्हसण पलंडू सुरा य गोमंसं । वेयसमएवि अमयं किंचि अभोज्जं अपिजं च ॥ १९४ ॥ व्याख्या-'अविला' ऊरणी 'करभी' उष्टी तयोः क्षीरं, तथा लशुनं पलाण्ड सुरा गोमांसं च वेदे यथायोगं शेषेषु च 'स-| मयेषु' निर्द्धर्मपणीतेषु 'अमतम् ' असम्मतं भोजने पाने च, तथा जिनशासनेऽपि किञ्चिदाधाकम्पिकादिरूपमभोज्यमपेयं च वेदितव्यं, इयमत्र भावना-पूर्वमिह संयमप्रतिपत्तावसंयमवमनेनाधाकापि साधुभिर्वान्तं, पुरीपमित्रोत्सूट वा, न च वान्तं पुरीषं वा भोक्तुमुचितं विवेकिनामिति युक्तिवशादभोज्यमुक्तमाधाकर्म, अथवा मा भूत युक्तिः, केवलं वचनमामाण्यादभोज्यमनसेयं, तथा च मिथ्यादृष्टयोऽपि
dain Education clonal
For Personal & Private Use Only
Allw.jainelibrary.org