SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु- तमलयाग- रीयावृत्तिः आधाकर्मणि संभवस्तस्य ॥६३॥ प्रारब्धत्वानिष्ठितत्वाच, तृतीये तु भने यद्यपि पूर्व न साधुनिमित्तं पाकादिक्रियाऽऽरम्भस्तथापि सा साधुनिमित्तं निष्ठां नीता, निष्ठा च प्रधानेति न कल्पते । तदेवमाधाकर्मस्वरूपमुक्तं, साम्प्रतमशनादिरूपस्याधाकर्मणः सम्भवं प्रतिपिपादयिषुः कथानकं रूपकषट्केनाह- कोदवरालगगामे वसही रमणिज्ज भिक्खसज्झाए । खेत्तपडिलेहसंजय सावयपुच्छुज्जुए कहणा ॥ १६२ ॥ जुज्जइ गणस्स खेत्तं नवरि गुरूणं तु नत्थि पाउग्गं । सालित्ति कए रुंपण परिभायग निययगेहेसु ॥ १६३ ॥ वोलिंता ते व अन्ने वा, अडंता तत्थ गोयरं । सुणंति एसणाजुत्ता, बालादिजणसंकहा ॥ १६४ ॥ एए ते जेसिमो रहो, सालिकूरो घरे घरे । दिन्नो वा से सयं देमि, देहि वा बिंति वा इमं ॥ १६५ ॥ थक्के थकावडियं, अभत्तए सालिभत्तयं जायं। मज्झ य पइस्स मरणं, दियरस्स य से मया भज्जा ॥ १६६ ॥ चाउलोदगंपि से देहि, सालीआयामकंजियं । किमयंति कयं नाउं, वजंतऽन्नं वयंति वा ॥ १६७ ॥ व्याख्या-इह सङ्कलो नाम ग्रामः, तत्र जिनदत्तनामा श्रावकः, तस्य भार्या जिनमतिः,तत्र च ग्रामे कोद्रवा रालकाश्च प्राचुयें | णोत्पद्यन्ते इति तेषामेव कूरं गृहे २ भिक्षार्थमटन्तः साधवो लभन्ते, वसतिरपि स्त्रीपशुपण्डकविवर्जिता समभूतलादिगुणैरतिरमणीया कल्पनीया च प्राप्यते,स्वाध्यायोऽपि तत्र वसतामविघ्नमभिवर्द्धते, केवलं शाल्योदनो न प्राप्यते इति न केचनापि सूरयो भरेण तत्रावतिष्ठन्ते । अन्यदा च सलग्रामप्रत्यासन्ने भद्रिलाभिधाने ग्रामे केचित्सूरयः समाजम्मः, तैश्च सङ्कलनामे क्षेत्रप्रत्युपेक्षगाय साधवः प्रेष्यन्ते, साधवोऽपि तत्रागत्य यथागमं जिनदत्तस्य पार्थे वसतिमयाचिषत, जिनदतेनापि च साधुदर्शनसमुच्छलितामोदभरस मुद्भिनरोमाञ्चकञ्चु Jain Education me For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy