________________
आधाकर्म|णि साध| मिकचतु
भङ्गयः
पिण्डनियु-न ज्ञानतो नाप्यभिग्रहतो विसदृशज्ञानाभिग्रहाः साधुश्रावका विसदृशाभिग्रहा निवाश्च, अत्र द्वितीयभङ्गे इव कल्प्याकल्प्यभावना ४, तेर्मलयगि- ज्ञानभावनयोरियं चतुर्भङ्गिका-ज्ञानतः साधर्मिका न भावनातः, भावनातः साधर्मिका न ज्ञानतः, ज्ञानतोऽपि साधर्मिका भावनातच, रीयावृत्तिः
न ज्ञानतो नापि भावनातः । तत्र ज्ञानतः साधर्मिका न भावनातः समानज्ञाना विसदृशभावनाकाः साधुश्रावकाः १, भावनातः साधमिका न ज्ञानतो विसदृशज्ञानाः समानभावनाकाः साधुश्रावकाः समानभावना निवाश्च २, ज्ञानतः साधर्मिका भावनातश्च समानज्ञानभावनाकाः साधुश्रावकाः ३, न ज्ञानतो नापि भावनातो विसदृशभावनाः साधुश्रावका विसदृशभावना निह्नवाश्च ४, अत्र चतुर्वपि भङ्गकेषु कल्प्याकल्प्यभावना प्रागिव । तदेवं ज्ञानविषया अपि तिस्रश्चतुर्भङ्गिका उक्ताः, सम्पति चरणेन सह यच्चतुर्भङ्गिकाद्वयं तदुदाहतुमाह
एतो चरणेण वोच्छामि ॥ १५५ ॥ व्याख्या-इत ऊर्द्ध चरणेन सह ये द्वे चतुर्भङ्गिके तदुदाहरणानि वक्ष्ये तत्र चरणाभिग्रहयोरियं चतुर्भनिका-चरणतः सामिका नाभिग्रहतः, अभिग्रहतः साधर्मका न चरणतः, चरणतोऽपि साधर्मिका अभिग्रहतश्च, न चरणतो नाप्यभिग्रहतः। तत्राद्यं भङ्गाद्वयमुदाजिहीर्घराह
जइणो वीसाभिग्गह पढमो बिय निण्हसावगजइणो उ (ईणो)। व्याख्या-चरणतः सार्धामका नाभिग्रहत इत्येवंरूपः प्रथमो भङ्गः, समानचरणा 'विष्वगभिग्रहाः' विभिन्नाभिग्रहा यतयः, अत्र न कल्पते, अभिग्रहतः साधर्मिका न चरणतः इत्येवंरूपो द्वितीयो भङ्गः समानाभिग्रहा निवाः श्रावका विभिन्नचरणा यतयश्च, अत्र
99999999999999999999
॥६
॥
Jain Education Interational
For Personal & Private Use Only
lainelibrary.org