________________
पिण्डनियुतेर्मळयगिरीयावृत्तिः
॥५२॥
00000000000000044444००००००००००
नामं ठवणा दविए खेत्ते काले अ पक्यणे लिंगे । दसण नाण चरित्ते अभिग्गहे भावणाओ य ॥ १३८॥
आधाकर्म
णि साधव्याख्या-' नाम ति नाम्नि साधम्मिकः, स्थापनासाधर्मिकः, 'द्रव्ये ' द्रव्यविषयः साधर्मिकः, एवं क्षेत्रसाधर्मिकः, कालसाध
मिकमरूमिकः, प्रवचनसाधर्मिकः, लिङ्गसाधर्मिकः, दर्शनसाधर्मिकः, ज्ञानसाधर्मिकः, चारित्रसाधर्मिकः, अभिग्रहसाधर्मिकः, 'भावणाओ य'ति ।
पणा भावनातश्च साधर्मिको भवति, तदेवं द्वादशधा साधर्मिकाः ॥ एनामेव गाथां गाथात्रयेण व्याख्यानयति
नामंमि सरिसनामो ठवणाए कट्टकम्ममाईया । दव्वंमि जो उ भविओ साहमि सरीरगं चेव ॥ १३९ ॥ खेत्ते समाणदेसी कालंमि समाणकाल । पवयणि संघेगयरो लिंगे रयहरणमुहपोत्ती ॥ १४॥ . दसण नाणे" चरणे तिग पण पण तिविह होइ उ चरित्ते। व्वाइओ अभिग्गह अह भावणमो अणिच्चाई ॥१४॥
व्याख्या-'नाम्नि' नामविषयः साधर्मिकः सदृशनामा, किमुक्तं भवति ?-विवक्षितस्य साधोर्यन्नाम तदेव यदा इतरस्यापि तदानी स इतरस्तस्य साधोनामसाधर्मिको भवति, यथा देवदत्तनाम्नः साधोदेवदत्तनामा कश्चित्त, तथा 'स्थापनायां' स्थापना-1 विषये साधर्मिकः 'काष्ठकम्मोदिका' दारुमयप्रतिमाप्रभृतिका, इह स्नेहवशात् कश्चिन्निजपुत्रादेः साधोर्जीवतो मृतस्य वा काष्ठमयीं | मतिमां कारयति सा प्रतिमा अन्येषां जीवतां संयतानां स्थापनासाधर्मिकः, आदिशब्दात्पाषाणादिकातिमापरिग्रहः, अनेन सद्भावस्थापनासाधर्मिक उक्तो, यदा त्वक्षादौ साधुस्थापना तदा सोऽसद्भावस्थापनासाधर्मिक, तथा द्रव्ये भावप्रधानोऽयं निर्देशः 'द्रव्यत्वे द्रव्यत्वविषयः साधर्मिको यो भव्यो योग्यः साधर्मिकत्वस्य, किमुक्तं भवति ?-यस्तेनैव शरीरसमुच्छूयेण प्रवर्द्धमानेन साधोः साध
4000०००००००००००००००००००००००००
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International