________________
आधाक
मणि ए
चतुभेडीः
पिण्डनियु- इत्येवमादीनि नामानि, तथा 'अशनादयः' अशनपानखादिमस्खादिमरूपाः चत्वार 'आधाकान्तरिता' आधाकर्मशब्देन व्यवतेर्मलयगि
हिता यथाऽशनमाधाकर्म पानमाधाकर्मेत्येवमादि, 'तृतीयभङ्गः तृतीयभङ्गविषयाः, अत्राप्ययं भावार्थः-यदाऽशनादयः प्रत्येकमाधाकर्म रीयावृत्तिः
आधाकम्मति देशभेदेन बहुभिः पुरुषैरेककालमेकेन वा पुरुषेण कालभेदेनोच्यन्ते तदा तानि आधाकर्म आधाकर्मेति नामानि नानार्थान्येकव्यञ्जनानीति तृतीये भङ्गेऽवतरन्ति, आधाकर्मरूपं नामाश्रित्य पुनश्चरमो भङ्गो नानानि नानाव्यञ्जनानीत्येवंरूपो निय-| माच्छून्य आधाकर्म आधाकर्मेत्येवमादिनाम्नां सर्वेषामपि समानव्यञ्जनत्वात् , उपलक्षणमेतत् , तेन सर्वाण्यपि नामानि प्रत्येकं चरमभङ्गे न वर्तन्ते, यदा तु कोऽप्यशनविषये आधाकर्मेति नाम प्रयुक्त पानविषये त्वधःकर्मेति खादिमविषये त्वात्मन्नमिति खादिमविषये त्वात्मकम्र्मेति तदाऽमूनि नामानि नानार्थानि नानाव्यञ्जनानि चेति चरमोऽपि भङ्गः प्राप्यते, इह विवक्षिताशनादिरूपैकविषये प्रवर्तमानानि आधाकधिःकर्मप्रभृतीनि नामानि द्वितीयभङ्ग उक्तस्ततस्तदेव भावयति
इंदत्थं जह सद्दा पुरंदराई उ नाइवत्तंते । अहकम्म आयहम्मा तह आहे नाइवत्तते ॥ १३५ ॥ हा व्याख्या-यथा 'इन्द्रार्थम् ' इन्द्रशब्दवाच्यं देवराजरूपं 'पुरन्दरादयः' पुरन्दरशक्र इत्येवमादयः शब्दा नातिवर्तन्ते-नातिक्र-18
मन्ति, तथा अधःकम्मआत्मनशब्दो उपलक्षणमेतत आत्मकम्मशब्दश्च 'आह'न्ति सूचनात्सूत्रमिति न्यायादाधाकम्मोथ-आधाकम्मेशब्दवाच्यं नातिवर्तन्ते, यदेव येन दोषेण दुष्टमाधाकर्मशब्दवाच्यमोदनादि तदेव तेनैव दोषेण दुष्टमधाकर्मादयोऽपि शब्दा ब्रुवते इति भावः । एतदेव भावयति
आहाकम्मेण अहेकरेति जं हणइ पाण भूयाइं । जंतं आययमाणो परकम्मं अत्तणो कुणइ ॥ १३६ ॥
॥५१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org