________________
रीयावृत्तिः
॥ ४९ ॥
पिण्डनिर्यु - च निजशरीरसौन्दर्यविनिर्जितनकरध्वजलवणिमा कमनीयकामिनीनामतीव कामास्पदं स्वभावतश्च परदाराभिष्वङ्गलालसः, ततः सोऽन्यदा तेर्मलयगि राजाऽन्तःपुरसन्निवेशसमीपं गच्छन्नन्तःपुरिकाभिः सस्नेहमवलोकित:, तेनापि च ताः साभिलापमवेक्षिताः, ततो जातः परस्परमनुरागः, * दूतीनिवेदितप्रयोगवशेन च ताः प्रतिदिनं तेन सेवितुमारब्धाः राज्ञा च कथमप्ययं वृत्तान्तो जज्ञे, ततो यदा सोऽन्तःपुरं प्राविशत्तदा निजपुरुषैग्रहितो ग्राहयित्वाच्च यैरेवाभरणैरलङ्कृतोऽन्तःपुरं प्रविवेश तैरेवाभरणैर्विभूषितो नगरमध्ये चतुष्पथे सकलजनसमक्षं विचित्रकदर्थनापुरस्सरं विनिपातितो । राजा चान्तः पुरविध्वंसेनातीव दूनमनास्तस्मिन् विनाशितेऽपि न कोपाssवेशं मुञ्चति, ततो हरिकान् प्रेषयामास, यथा रे ! दुरात्मानं तं ये प्रशंसन्ति ये वा निन्दन्ति तान् द्वयानपि मह्यं निवेदय ? इति एवं च ते प्रेषिताः कापटिक वेषधारिणः सर्वत्रापि नगरे परिभ्रमन्ति, लोकांश्च तं विनाशितं दृष्ट्वा केचन ब्रुवते, यथा अहो ! जातेन मनुजन्मनाऽवश्यं तावन्मर्त्तव्यं परं या अस्मादृशा-मधन्यानां दृष्टिपथमपि कदाचनापि नायान्ति ता अप्येष यथासुखं चिरकालं भुक्त्वा मृतस्तस्मादन्य एष इति, अपरे ब्रुवते - अधन्य एष उभयलोकविरूद्धकारी, स्वामिनोऽन्तःपुरिका हि जननीतुल्याः, ततस्तास्वप्येष सञ्चरन् कथं प्रशंसामर्हति शिष्टेभ्यः ? इति, ततस्ते द्वयेऽपि हेरिकैर्निवेदिता राज्ञेो राज्ञा च ये तस्य निन्दाकारिणस्ते सबुद्ध्य इतिकृत्वा पूजिताः, इतरे तु कृतान्तमुखे प्राक्षिष्यन्त, गाथाक्षरयो| जना त्वेवं - राज्ञोऽवरोधं - अन्तःपुरं तद्विषयेऽपराधे यैरेवाऽऽभरणैर्विभूषितोऽन्तःपुरे प्रविष्टस्तैरेव विभूषितो नगरमध्ये घातितः, ततः कापटिकवेषधारिणः 'खोला:' हेरिका राज्ञा नियुक्ताः, लोकानां च तद्विषया धन्याधन्यकथा, ततो धन्यकथाकारिणां विनाशः इतरेषां त्वविनाश इति, दान्तिकयोजना त्वेवम् - एके साधवस्तावदाधाकर्म्म भुञ्जते, तत्रापरे जल्पन्ति – धन्या एते सुखं जीवन्ति, अन्ये ब्रुवतेधिगेतान् ! ये भगवत्प्रवचनप्रतिषिद्धमाहारमश्नन्ति तत्र ये प्रशंसिनस्ते कर्म्मणा बध्यन्ते इतरे तु न, इहान्तःपुरस्थानीयमाधाकर्म, अन्तः
Jain Education International
For Personal & Private Use Only
आधाकर्म
णि अनुमो
दनायां राजदुष्टोदा०
॥ ४९ ॥
Ow.jainelibrary.org