________________
शन् , राज्ञा च तेऽपि ग्राहिताः, ततस्तैर्विज्ञपयांचक्रे यथा-देव ! वयं वणिजो न चौरा इति, ततो राजावादीत-यूयं चौरेभ्योऽप्यतीवापराधकारिणो येऽस्माकमपराधकारिभिश्चौरैः सह संवसथेति, ततो निगृहीताः । गाथाक्षरयोजना तु सुगमत्वात्स्वयं कार्या । दान्तिके योजनां करोति___ आहाकडभोईहिं सहवासो तह य तविवज्जपि । दसणगंधपरिकहा भाविति सुलूहवित्तिपि ॥ १२६ ॥
भावना-यथा वणिजां चौरैः सहैकत्र संवासो दोषाय बभूव तथा साधूनामप्याधाकर्मभोक्तृभिः सहकत्र संवासो दोषाय वेदितव्यः, यतः 'तद्विवर्जमपि ' आधाकर्मपरिहारमपि तथा 'सुरुक्षवृत्तिमपि मुष्ठ-अतिशयेन रूक्षा द्रव्यतो विकृत्यपरिभोगेण भावतोऽभिप्वङ्गाभावेन निःस्नेहा वृत्तिः-वर्त्तनं यस्य स तथा तमपि आधाकर्मसम्बन्धिन्यो दर्शनगन्धपरिकथा ‘भावयन्ति' आधाकर्मपरिभोग४ वाञ्छापादनेन वासयन्ति, तथाहि-'दर्शनम् । अवलोकनं, तच्च मनोज्ञमनोज्ञतराधाकाहारविषयं नियमाद्वासयति, यतः कस्य नाम
शकुन्दावदातो रसपाकमिधाननिष्णातमहासूपकारसुसंस्कृतः शाल्याचोदनो न मनःक्षोभमुत्पादयति, गन्धोऽपि सद्यस्तापितघृतादिससम्बन्धी नासिकेन्द्रियाप्यायनशीलो बलादपि तद्भोजने श्रद्धामुपजनयति, परिकथाऽपि च विशिष्टविशिष्टतरद्रव्यनिष्पादितमोदकादिविषया विधीयमाना तदास्वादसम्पत्याशंसाविधौ चेत उत्साहयितुमीश्वरा, तथादर्शनात्, ततोऽवश्यमाधाकर्मभोक्तृभिः सह संवासो यतीनां दोषायेति ॥ अनुमोदनायां राजदुष्टदृष्टान्तं भावयति
रायारोहऽवराहे विभूसिओ घाइओ नयरमञ्झे । धन्नाधन्नत्ति कहा वहावहो कप्पडिय खोला ॥ १२७ ॥ व्याख्या-श्रीनिलयं नाम नगरं तत्र गुणचन्द्रो नाम राजा, तस्य गुणवतीप्रमुखमन्तःपुरं, तत्रैव च पुरे सुरूपो नाम वणिक, स
कमिधाननिष्णातमहाद्वाजने श्रद्धामुपजनयातादर्शनात्, ततोऽव
नासकेन्द्रियाप्यायनशीलो बलकारसुसंस्कृतः शाल्यायोनीमाहारविषयं नियमाद्वासयति मारमाग-18
वादसम्पत्याशंसाविधौ चेतामुपजनयति, परिकथाऽपि च विषादयात, गन्धोऽपि सयस्तापितघृतादि
Jain Education Inter
www.jainelibrary.org
For Personal & Private Use Only
nal