SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु- प्रतिषेवणं यतिभिर्न कर्त्तव्यम् , इह चौरस्थानीया आधाकर्मनिमन्त्रिणः साधवो गोमांसभक्षकचौरपथिकस्थानीयाः स्वयंगृहीतनिमन्त्रिताधाकर्म- प्रतिषेवणाक्तेमलयाग भोजिनो गोमांसपरिवेषकादिस्थानीया आधाकर्मपरिवेषकादयः गोमांसस्थानीयमाधाकर्म पथस्थानीयं मानुषं जन्म कूजकस्थानीयानि यां स्तेनोरीयातिः कर्माणि मरणस्थानीयं नरकादिप्रपातः । सम्पति प्रतिश्रवणस्य पूर्वोक्तं राजसुतदृष्टान्तं भावयति- . दाहरण ___ सामत्थण रायसुए पिइवहण सहाय तह य तुहिक्का । तिण्हंपि हु पडिसुणणा रण्णा सिलुमि सा नन्थि ॥ १२१ ॥ व्याख्या-गुणसमृद्धं नाम नगरं, तत्र महाबलो राजा तस्य शीला नाम देवी, तयोविजितसमरो नाम ज्येष्ठः कुमारः, सच राज्यं जिघृक्षुः पितरि दुष्टाशयश्चिन्तयामास-यथा ममैष पिता स्थविरोऽपि न म्रियते नूनं दीर्घजीवी सम्भाव्यते ततो निजभटान् सहा-18 यीकृत्यैनं मारयामीति, एवं च चिन्तयित्वा निजभटैः समं मन्त्रयितुं प्रावर्त्तत, तत्र कैश्चिदुक्तं-वयं ते साहायककारिणोऽपरैरुक्तम्-एवं कुरु, केचित्पुनस्तृष्णीं प्रतिपेदिरे, अपरे पुनश्चेतस्यप्रतिपद्यमानाः सकलमपि तद्वत्तान्तं राज्ञे निवेदयामासुः, ततो राजा ये साहायकं प्रतिपन्ना ये चैवं कुर्वित्युक्तवन्तो येऽपि च तूष्णीं तस्थुः तान् सर्वानपि ज्येष्ठं च कुमारं वैवस्वतमुखे प्रतिचिक्षेप, यैस्त्वागत्य निवेदितं ते पूजिताः, गाथाक्षरयोजना त्वियं-'सामत्यणं' स्वभटैः सह पर्यालोचनं, 'राजसुए त्ति तृतीयार्थे सप्तमी, ततोऽयमर्थः-राजसुतेन कर्तुमारब्धामिति शेषः, तत्र कैश्चिदुक्तं-पितृहनने कर्त्तव्ये तव सहाया वयमिति तथा' इति समुच्चये चशब्दोऽनुक्तसमुच्चयार्थः स च केचिदेवं कुर्विति भाषितवन्त इति समुच्चिनोति, केचित्पुनस्तूष्णीका जाता:-मौनेनावस्थिताः, एतेषां च त्रयाणामपि प्रतिश्रवणदोषः, यैस्तु राजे शिष्टं तेषां । 'सा' तत् प्रतिश्रवणं नास्ति ॥ अमेवार्थ दान्तिके योजयति भुंज न भुंजे भुंजसु तइओ तुसिणीए भुंजए पढमो । तिण्हंपि हु पडिसुणणा पडिसेहंतस्स सा नत्थि ॥ १२२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy