________________
वण्णपरिणामे नीलवण्णपरिणामे लोहियवण्णपरिणाम हालिद्दवण्णपरिणामे सुक्किलवण्णपरिणामे सुन्भिगंधपरिणामे दुन्भिगंधपरिणामे तित्तरसपरिणामे कडुयरसपरिणाम कसायरसपरिणाम अंबिलरसपरिणाम महुररसपरिणामे कक्खडफासपरिणामे मउयफासपरिणामे गुरुफासपरिणामे लहुफासपरिणामे सीतफासपरिणाम उसिणफासपरिणामे णिद्धफासपरिणामे लुक्खफासपरिणामे अगुरुलहुफासपरिणामे गुरुलहुफासपरिणामे, इमीसे णं रयणप्पभाए पुढवीए अत्यंगइयाणं नेरइयाणं बावीसं पलिओवमाइं ठिई ५०, छट्ठीए पुढवीए उक्कोसेणं बावीसं सागरोवमाई ठिई प०, अहेसत्तमाए पुढवीए अत्यंगइयाणं नेरइयाणं जहण्णेणं बावीसं सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्यंगइयाणं बावीसं पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं बावीसं पलिओवमाई ठिई प०, अचुते कप्पे देवाणं बावीसं सागरोवमाई ठिई प०, हेटिमहेटिमगेवेजगाणं देवाणं जहण्णेणं बावीस सागरोवमाइं ठिई प०, जे देवा महियं विसूहियं विमलं पभासं वणमालं अचुतवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं बावीसं सागरोवमाइं ठिई प०, ते णं देवा णं बावीसाए अद्धमासएणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसि णं देवाणं बावीस वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे बावीसं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं २२ ॥
द्वाविंशतितमं तु स्थानं प्रसिद्धार्थमेव, नवरं सूत्राणि षट् स्थितेराक, तत्र मार्गाच्यवननिर्जराथ परिषद्यन्ते इति परीषहाः, 'दिगिछत्ति बुभुक्षा सैव परीषहो दिगिन्छापरीषह इति, सहनं चास्य मर्यादानुल्लबनेन, एवमन्यत्रापि १, तथा पिपासा-तृट् २ शीतोष्णे प्रतीते ३-४ तथा दंशाश्च मशकाश्च दंशमशका उभयेऽप्येते चतुरिन्द्रिया महत्त्वा
Jain Education International
For Personal & Private Use Only
wrimainelibrary.org