SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा यांगे श्रीअभय० वृत्तिः ॥४०॥ सस्निग्धसरजस्कायां पृथिव्यां सचित्तवत्यां शिलायां लेष्टौ वा कोलावासे दारुणि, कोला-घुणाः तेषामावासः १६ १२२ समअन्यस्मिंश्च तथाप्रकारे सप्राणे सबीजादौ स्थानादि कुर्वन् १७ आकुट्टया मूलकन्दादि भुञ्जानः १८ अन्तः संवत्सरस्य वायाध्य. दशोदकलेपान् कुर्वन् १९ तथाऽन्तः संवत्सरस्य दश मायास्थानानि च २० तथा अभीक्ष्णं-पौनःपुन्येन शीतोदकलक्षणं यद्विकटं-जलं तेन व्यापारितो-व्याप्तो यः पाणिः-हस्तः स तथा तेनाशनं प्रगृह्य भुञ्जानः शबलः इत्येकविंशतितमः २१॥ तथा निवृत्तिवादरस्य-अपूर्वकरणस्याष्टमगुणस्थानवर्त्तिन इत्यर्थः, णं वाक्यालङ्कारे, क्षीणं सप्तकम्-अनन्तानुबबन्धिचतुष्टयदर्शनत्रयलक्षणं यस्य स तथा, तस्य मोहनीयस्य कर्मणः एकविंशतिः कर्माशा-अप्रत्याख्यानादिकषायद्वादशनोकषायनवकरूपा उत्तरप्रकृतयः सत्कर्म-सत्तावस्थं कर्म प्रज्ञसमिति, तथा श्रीवत्सं श्रीदामगण्डं माल्यं कृष्टिं चापोन्नतं आरणावतंसकं चेति षड् विमाननामानीति ॥ २१ ॥ बावीस परीसहा प० त०-दिगिंगछापरीसंहे पिवासापरीसंहे सीतपरीसहे उसिणपरीसँहे दंसमसगपरीसँहे अचेलपरीसंहे अरइपरीसहे इत्थीपरीसँहे चरिआपरीसंहे निसीहियापरीसंहे सिजापरीसहे अक्कोसपरीसहे वहपरीसहे जायणापरीसहे अलामपरीसहे रोगपरीसहे तणफासपरीसहे जलपरीसँहे सक्कारपुरकारपरीसहे पण्णापरीसहे अण्णाणपरीसहे दसणपरीसहे, दिढिवायस्स णं बावीसं सुत्ताई छिन्नछेयणइयाई ससमयसुत्तपरिवाडीए बावीसं सुत्ताइं अछिन्नछेयणइयाई आजीवियसुत्तपरिवाडीए बावीसं सुत्ताई तिकणइयाइं तेरासिअसुत्तपरिवाडीए बावीस सुत्ताई चउक्कणइयाइं समयसुत्तपरिवाडीए, बावीसविहे पोग्गलपरिणामे प० तं०-काल AAAA545453 ॥४०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy