SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा यांगे २१ समवायाध्य. श्रीअभय० वृत्तिः ॥३९॥ ALSORROCROSORROREOGA चेतेमाणे संबैले एवं आउट्टिआ चित्तमंताए पुढवीए एवं आउट्टिआ चित्तमंताए सिलाए कोलावासंसि वा दारुए ठाणं वा सिज वा निसीहियं वा चेतेमाणे सबैले जीवपइट्ठिए सपाणे सबीए सहरिए सउत्तिने पणगदगमट्टीमक्कडासंताणए तहप्पगारे ठाणं वा सिजं वा निसीहियं वा चेतेमाणे संबले आउट्टिआए मूलभोअणं वा कंदभोअणं वा तयाभोयणं वा पवालभोयणं वा पुष्फभोयषं वा फलभोयणं हरियभोयणं वा भुंजमाणे सबैले अंतो संवच्छरस्स दस दगलेवे करेमाणे सबैले अंतो संवच्छरस्स दस माइठाणाइ सेवमाणे सबैले अभिक्खणं २ सीतोदयवियडवग्यारियपाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे संबंले । णिजट्टिबादरस्स णं खवितसत्तयस्स मोहणिजस्स कम्मस्स एकवीस कम्मंसा संतकम्मा प० तं०-अपञ्चक्खाणकसाए कोहे अपच्चक्खाणकसाए माणे अपञ्चक्खाणकसाए माया अपञ्चक्खाणकसाए लोभे पच्चक्खाणावरणकसाए कोहे पच्चक्खाणावरणकसाए माणे पञ्चक्खा.णावरणकसाए माया पञ्चक्खाणावरणकसाए लोभे इत्थिवेदे पुंवेदेणपुंवेदे हासे अरति रति भय सोग दुगुंछा । एकमेक्काए णं ओसप्पिणीए पंचमछट्ठाओ समाओ एक्कवीसं एकवीसं वाससहस्साई कालेणं प०२०-दसमा समसमा, एगमेगाए णं उस्सप्पिणीए पढमबितिआओ समाओ एकवीसं एकवीसं वाससहस्साई कालेणं प० तं-दसमसमाए दसमाए य, इमीसे णं रयणप्पभाए पुढवीए अत्यगइयाण . नेरइयाण एकवीसपलिओवमाई ठिई प०, छट्ठीए पुढवीए अत्थेगइयाणं नेरइयाणं एकवीस सांगरोवमाई ठिई १०, असुरकुमा राणं देवाणं अत्यंगइयाणं एगवीसपलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एकवीसं पलिओवमाई ठिई ५०, आरणे कप्पे देवाणं उक्कोसेणं एकवीसं सागरोवमाइं ठिई प०. अच्चुते कप्पे देवाणं जहण्णेणं एक्कवीस सागरोवमाई ठिई प०, जे देवा सिरिवच्छं सिरिदामकंडं मलं किट्ट चावोण्णतं अरण्णवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं ४ ॥३९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy