________________
दारितायामासनादि करोति स सरजस्कपाणिपाद इति १४, तथा अकालखाध्यायादिकारकः प्रतीतः १५, तथा|| 'कलहकरः' कलहहेतुभूतकर्तव्यकारी १६, तथा 'शब्दकरः' रात्रौ महता शब्देनोल्लापखाध्यायादिकारको गृहस्थभाषाभाषको वा १७, तथा 'झम्झाकरो' येन येन गणस्य भेदो भवति तत्तत्करो, येन वा गणस्य मनोदुःखं समुत्प-| द्यते तद्भाषी १८, तथा 'सूरप्रमाणभोजी' सूर्योदयादस्तमयं यावदशनपानाद्यभ्यवहारी १९, एषणाअसमितश्चापि भवति-अनेषणां न परिहरति, प्रेरितश्चासौ साधुभिः कलहायते, तथाऽनेषणीयमपरिहरन् जीवोपरोधे वर्त्तते, एवं चात्मपरयोरसमाधिकरणादसमाधिस्थानमिदं विंशतितममिति २०। तथा घनोदधयः-सप्तपृथिवीप्रतिष्ठानभूताः, सामानिकाः-इन्द्रसमानर्द्धयः साहस्यः-सहस्राणि, बन्धतो-बन्धसमयादारभ्य बन्धस्थितिः स्थितिबन्ध इत्यर्थः, प्रत्याख्याननामकं पूर्व नवम, सातादीनि चैकविंशतिर्विमाननामानीति ॥२०॥ एकवीसं सबला पण्णत्ता, तंजहा-हत्थकम्मं करेमाणे सबैले मेहुणं पडिसेवमाणे संबले राइभोअणं भुंजमाणे सबैले आहाकम्मं भुंजमाणे संबले सागारियं पिंडं भुंजमाणे सबैले उद्देसियं कीयं आह१ दिजमाणं भुंजमाणे सर्वले अभिक्खणं पडियाइक्खेत्ता णं भुंजमाणे सबैले अंतो छण्हं मासाणं गणाओ गणं संकममाणे सबैले अंतो मासस्स तओ दगलेवे करेमाणे सबैले अंतो मासस्स तओ माईठाणे सेवमाणे संबले रायपिंडं भुंजमाणे सबैले आउट्टिआए पाणाइवायं करेमाणे सबैले आउट्टिआए मुसावायं वदमाणे संबले आउट्टिआए अदिण्णादाणं गिण्हमाणे सबैले आउट्टिआए अणंतरहिआए पुढवीए ठाणं वा निसीहियं वा
din Education
For Personal & Private Use Only
Vinelibrary.org