________________
तित्थयरा अगारवासमझे वसित्ता मुंडे भवित्ता णं अगाराओ अणगारिअंपव्वइआ, इमीसे रयणप्पभाए पुढवीए अत्थेगइआणं नेरइआणं एगूणवीस पलिओवमाई ठिई प०, छट्ठीए पुढवीए अत्थेगइआणं नेरइयाणं एगूणवीससागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइआणं एगूणवीसपलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एगूणवीसं पलिओवमाइं ठिई प०, आणयकप्पे अत्थेगइआणं देवाणं उक्कोसेणं एगूणवीससागरोवमाई ठिई प०, पाणए कप्पे अत्थेगइआणं देवाणं जहण्णेणं एगूणवीससागरोवमाई ठिई प०, जे देवा आणतं पाणतं णतं विणतं घणं सुसिरं इंदं इंदोकंतं इंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं एगूणवीससागरोवमाइं ठिई प०, तेणं देवा एगूणवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसि णं देवाणं एगूणवीसाए वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइआ भवसिद्धिया जीवा जे एगूणवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणं अंतं करिस्संति ॥ सूत्रं १९॥
अथैकोनविंशतितमस्थानं, तत्र स्थितिसूत्रेभ्यः पञ्च सूत्राणि सुगमानि च, नवरं ज्ञातानि-दृष्टान्तास्तत्प्रतिपादकान्यध्ययनानि षष्ठाङ्गप्रथमश्रुतस्कन्धवर्तीनि, 'उक्खित्ते'त्यादि सार्द्ध रूपकद्वयम्, इदं च षष्ठाङ्गाधिगमादवसेय-2 मिति, तथा 'जंबुद्दीवे णं' इत्यादौ भावना-सूर्यों खस्थानादुपरि योजनशतं तपतोऽधश्चाष्टादश शतानि, तत्र च समभूतलेऽष्टौ भवन्ति, दश चापरविदेहे जगतीप्रत्यासन्नदेशे, जम्बूद्वीपापरविदेहे हि निम्नीभवत् क्षेत्रमन्तिमे विजयद्वारस्य देशे अधोलोकदेशमधिगतमिति, द्वीपान्तरसूर्यास्तूड़े शतमधोऽष्टशतानि, क्षेत्रस्य समत्वादिति, तथा शुक्रसूत्रे 'नक्ख
स.
Jain Education inlemaina
For Personal & Private Use Only
nelibrary.org