SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायांगे श्री अभय० वृति: ॥ ३७ ॥ ताई' ति विभक्तिपरिणामान्नक्षत्रैः समं सह चारं चरणं चरित्वा - विधायेति, तथा 'कलाओ'त्ति 'पंचसए छब्बीसे छच्च कला वित्थडं भरहवास' मित्यादिषु जम्बूद्वीपगणितेषु याः कला उच्यन्ते ता योजनस्यैकोनविंशतिभागच्छेदनाः, एकोनविंशतिभागरूपा इति भावः, 'अगारमज्झे वसित्त'त्ति अगारं - गेहं अधिकं - आधिक्येन चिरकालं राज्यपरिपालनतः आ-मर्यादया नीत्या वसित्वा - उषित्वा तत्र वासं विधायेति, अध्येष्टया प्रत्रजिताः, शेषास्तु पञ्च कुमारभाव एवेत्याह च - "वीरं अरिट्ठनेमिं पासं मल्लिं च वासुपुजं च । एए मोत्तूण जिणे अवसेसा आसि रायाणो ॥ १ ॥” ति ॥ वीसं असमाहिठाणा पं० तं० - दवदवचारि यावि भवइ अपमज्जियचारि आवि भवई दुप्पमजियचारि आवि भवइ अतिरित्तसज्जासणिएँ रातिणिअपरिभासौ थेरोवघाइएँ भूओवघाइएँ संजलणे कोहणे पिट्टिमंसिंएं अभिक्खणं २ ओहारइत्ता भवई णवाणं अधिकरणाणं अणुप्पण्णाणं उप्पात्ता भवई पोराणाणं अधिकरणाणं खामिअविउसविआणं पुणेोदीरेत्ता भवइ ससरक्खपाणिपाऐं अकालसज्झायकारए यावि_भवैइँ कल करे सदकरे झंझकरें सूरप्पमाणभोई एसणाऽसमिते आवि भवइ, मुणिसुव्व णं अरहा वीसं धणूइं उड्डुं उच्चत्तेणं होत्था, सव्वेविअ णं घणोदही वीसं जोयणसहस्साइं बाहल्लेणं प०, पाणयस्स णं देविंदस्स देवरण्णो वीसं सामाणिअसाहस्सीओ प०, णपुंसयवेयणिजस्स णं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधुओ बंधठिई प०, पच्चक्खाणस्स णं पुव्वस्स वीसं वत्थू, उस्सप्पिणिओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ कालो प०, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं वीसं पलिओवमाई ठिई प०, छडीप पुढवीए अत्थेगइयाणं नेरइयाणं वीसं सागरोवमाई ठिई १०, Jain Education International For Personal & Private Use Only १९ सम वायाध्य. ॥ ३७ ॥ www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy