________________
यांगे
१९ समवायाध्य.
श्रीसमवा- णाभिधानार्थ, यतोऽवाचि नन्दीटीकाकृता-'अट्ठारसपयसहस्साणि पुण पढमसुयखंधस्स नवबंभचेरमइयस्स पमाणं,
विचित्तत्थाणि य सुत्ताणि गुरूवएसओ तेसिं अत्थो जाणियब्वोत्ति, पदसहस्राणीह यत्रार्थोपलब्धिस्तत्पदं, 'पदाणेश्रीअभया ति पदपरिमाणेनेति, तथा 'बंभि'त्ति ब्राह्मी-आदिदेवस्य भगवतो दुहिता ब्राह्मी वा-संस्कृतादिभेदा वाणी तामावृत्तिः
श्रित्य तेनैव या दर्शिता अक्षरलेखनप्रक्रिया सा ब्राह्मीलिपिः अतस्तस्या ब्राया लिपेः 'ण' मित्यलङ्कारे लेखो-लेखनं ॥३६॥ तस्या विधानं-भेदो लेखविधानं प्रज्ञप्तं, तद्यथा-बंभीत्यादि, एतत्वरूपं न दृष्टमिति न दर्शितं। तथा यल्लोके यथा
स्ति यथा वा नास्ति अथवा स्याद्वादाभिप्रायस्तत्तदेवास्ति नास्ति वेत्येवं प्रवदंतीत्यस्तिनास्तिप्रवादं, तच्च चतुर्थ पूर्वं तस्य, तथा धूमप्रभा पञ्चमी अष्टादशोत्तरं अष्टादशयोजनसहस्राधिकमित्यर्थः, 'बाहल्येन' पिण्डेन, 'पोसासाढे'त्यादेरेवं योजना-आषाढमासे 'सई' इति सकृदेकदा कर्कसङ्क्रान्तावित्यर्थः उत्कर्षेण-उत्कर्षतोऽष्टादशमुहूर्तो दिवसो भवति, षट्त्रिंशघटिका इत्यर्थः, तथा पौषमासे सकृदिति-मकरसङ्क्रान्तौ रात्रिश्चैवंविधेति, कालसुकालादीनि विंशतिर्विमानानि ॥१८॥ एगूणवीसं णायज्झयणा पं० २०-उक्खित्तणाएं संघाडे, अंडे कुम्मे अ सेलऐ । तुंबे अ रोहिणी मल्ली, मागंदी चंदिमाति अ
॥१॥ दावईवे उदगणाएं, मंडुक्के तेत्तली इअ। नंदिफैले अवरकंका. आईणे सुसमा इअ॥२॥ अवरे अपोण्डरीए, जोए एगूणवी__ समे। जंबूद्दीवे णं दीवे सूरिआ उक्कोसेणं एगूणवीस जोयणसयाई उडमहो तवयंति, सुक्केणं महग्गहे अवरेणं उदिए समाणे एगूणवीसं
णक्खत्ताई समं चारं चरित्ता अवरेणं अत्थमणं उवागच्छइ, जंबुद्दीवस्स णं दीवस्स कलाओ एगूणवीसं छेअणाओ प०, एगूणवीसं
॥३६॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org