________________
CAUSANDSAMROSAROSADSO NGS
ठिई प० ते णं देवा णं अटारसेहिं अद्धमासेहिं आणमंति वा पाणमंति वा उससंति वा नीससंति वा तेसि णं देवाणं अट्ठारसवाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइआ भवसिद्धियां जे अट्ठारसहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं १८॥
अथाष्टादशस्थानकम, इह चाष्टौ सूत्राणि स्थितिसूत्रेभ्योऽर्वा सुगमानि च, नवरं 'बत्ति ब्रह्मचर्य यथौदारिककामभोगान्-मनुष्यतिर्यकसम्बन्धिविषयान् तथा दिव्यकामभोगान्-देवसम्बन्धिन इत्यर्थः । तथा 'सखुड्डगवियताणं ति सह क्षुद्रकैर्व्यक्तैश्च ये ते सक्षुद्रकव्यक्ताः तेषां, तत्र क्षुद्रका-वयसा श्रुतेन वाऽव्यक्ताः, व्यक्तास्तु ये वयःश्रुताभ्यां परिणताः, स्थानानि-परिहारसेवाश्रयवस्तूनि 'व्रतषट्कं' महाव्रतानि रात्रिभोजनविरतिश्च 'कायषद्कं' पृथिवीकायादि, अकल्पः-अकल्पनीयपिण्डशय्यावस्त्रपात्ररूपः पदार्थः, 'गृहिभाजनं'स्थाल्यादिः पर्यको-मञ्चकादि निषद्यास्त्रिया सहासनं 'स्नानं' शरीरक्षालनं 'शोभावर्जनं' प्रतीतं। तथा 'आचारस्य' प्रथमाङ्गस्य सचूलिकाकस्य-चूडासमन्वितस्य, तस्य पिण्डैषणाद्याः पञ्च चूलाः द्वितीयश्रुतस्कन्धात्मिकाः स च नवब्रह्मचर्याभिधानाध्ययनात्मकप्रथमश्रुतस्कन्धरूपः, तस्यैव चेदं पदप्रमाणं न चूलानां, यदाह-"नवबंभचेरमइओ अट्ठारस पयसहस्सीओ वेओ। हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं ॥१॥" त्ति,यच्च सचूलिकाकस्सेति विशेषणं तत्तस्य चूलिकासत्ताप्रतिपादनार्थ, न तु पदप्रमा
१ नवब्रह्मचर्यमयोऽष्टादशपदसाहनिको वेदः । भवति च सपश्चचूलो बहुबहुतरकः पदाप्रेण ॥१॥
dain Education International
For Personal & Private Use Only
www.janelibrary.org