________________
N
SURANGACASNA
दगं समुदस्स । वेलंधर आवासा लवणे य चउदिसिं चउरो ॥४॥ पुबदिसा अणुकमसो गोथुभ १ दगभास २ संख ३ * दगसीमा ४ । गोथुभे १ सिवए २ संखे ३ मणोसिले ४ नागरायाणो ॥५॥ अणुवेलंधरवासा लवणे विदिसासु संठिआ है
चउरो । कक्कोडे १ विजुप्पमे २ केलास ३ ऽरुणप्पभे ४ चेव ॥६॥ कक्कोडय कद्दमए केलासऽरुप्पभेत्थ नागरायाणो। बायालीससहस्से गंतुं उयहिमि सव्वेवि ॥७॥ चत्तारि य जोयणसए तीसे कोसं च उग्गया भूमी । सत्तरस जोयणसए इगवीसे ऊसिआ सव्वे ॥८॥" त्ति 'चारणाणं'ति जङ्घाचारणानां विद्याचारणानां च 'तिरित्ति तिर्यग् रुचकादिद्वीपगमनायेति, तिगिन्छिकूट उत्पातपर्वतो यत्रागत्य मनुष्यक्षेत्राभिगमनायोत्पतति, स चेतोऽसङ्ख्याततमेऽरुणोदयसमुद्रे दक्षिणतो द्विचत्वारिंशतं योजनसहस्राण्यतिक्रम्य भवति, रुचकेन्द्रोत्पातपर्वतस्त्वरुणोदयसमुद्र एव उत्तरतो एवमेव भवतीति, 'आवीईमरणे'त्ति आ-समन्ताद्वीचय इव वीचयः-आयुर्दलिकविच्युतिलक्षणावस्था यस्मिंस्तदावीचि अथवा वीचिः-विच्छेदस्तदभावादवीचि, दीर्घत्वं तु प्राकृतत्वात्तदेवंभूतं मरणमावीचिमरणं-प्रतिक्षणमायुर्द्रव्यविचटनलक्षणं, तथाऽवधिः-मर्यादा तेन मरणमवधिमरणं, यानि हि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते यदि पुनस्तान्येवानुभूय मरिष्यति तदा तदवधिमरणमुच्यते, तद्व्यापेक्षया पुनस्तद्हणावधि । १ पूर्वदिगनुक्रमतो गोस्तूभदकभासशङ्खदकसीमानः । गोस्तूभशिवशङ्खमनःशिला नागराजाः ॥ ४ ॥ अनुवेलन्धरावासा लवणे विदिक्षु चत्वारः संस्थिताः । कर्कोटको विद्युत्प्रभः कैलासोऽरूणप्रभचैव ॥ ५॥ कर्कोटककर्दमककैलासोऽरुणप्रभोऽत्र राजानः । द्वाचलारिंशत् सहस्त्राणि गत्वोदधौ सर्वे ॥ ६ ॥ चत्वारि योजनशतानि त्रिंशत् कोश चोदता भूमिः । सप्तदशयोजनशतानि एकविंशान्युच्छ्रिताः सर्वे ॥ ७ ॥
IRCLOCARLOCACANCER
Jain Educationa
l
For Personal & Private Use Only
ANTainelibrary.org