________________
१७सपवायाध्य.
यांगे
श्रीसमवा- महासामाणं पउमं महापउमं कुमुदं महाकुमुदं नलिणं महानलिणं पोंडरीअंमहापोंडरीअं सुक्कं महासुक्कं सीहं सीहकंतं सीहवीचं भा
विरं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई प०,ते णं देवा सत्तरसहिं अद्धमासेहिं आणमंति श्रीअभय० वा पाणमंति वा उस्ससंति वा नीससंति वा तेसि णं देवाणं सत्तरसहिं वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइया भवसिद्धिआ वृत्तिः
जीवा जे सत्तरसहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं १७॥
अथ सप्तदशस्थानकं, तच व्यक्तं, नवरमिह स्थितिसूत्रेभ्योऽर्वाग् दश, तथा अजीवकायासंयमो-विकटसुवर्णबहुमूल्यवस्त्रपात्रपुस्तकादिग्रहणं, प्रेक्षायामसंयमो यः स तथा, स च स्थानोपकरणादीनामप्रत्युपेक्षणमविधिप्रत्युपेक्षणं इवा, उपेक्षाऽसंयमोऽसंयमयोगेषु व्यापारणं संयमयोगेष्वव्यापारणं वा, तथा अपहृत्यासंयमः अविधिनोच्चारादीनां
परिष्ठापनतो यः स तथा, अप्रमार्जनाऽसंयमः-पात्रादेरप्रमार्जनयाऽविधिप्रमार्जनया वेति, मनोवाकायानामसंयमास्तेषामकुशलानामुदीरणानीति । असंयमविपरीतः संयमः। वेलन्धरानुवेलन्धरावासपर्वतस्वरूपं क्षेत्रसमासगाथाभिरवगन्तव्यं, एताश्चैताः-“देस जोयणसाहस्सा लवणसिहा चक्कवालओ रुंदा । सोलससहस्स उच्चा सहस्समेगंतु ओगाढा
॥१॥ देसूणमद्धजोयण लवणसिहोवरि दगं तु कालदुगे । अतिरेग २ परिवड्डइ हायए वावि ॥२॥ अभंतरियं वेलं साधरंति लवणोदहिस्स नागाणं । बायालीससहस्सा दुसत्तरि सहस्स बाहिरियं ॥३॥ सट्ठी नागसहस्सा धरति अग्गे
१ दशयोजनसहस्राणि लवणशिखा चकवालतो विस्तीर्णा । षोडशसहस्रोच्चा सहस्रमेकं त्वगाढा ॥१॥ देशोनार्घयोजनं लवणशिखोपरि दकं तु कालद्विके । अतिरेकमतिरेक परिवर्धते हीयते वाऽपि ॥२॥ अभ्यन्तरां वेला धारयन्ति लवणोदधे गाना । द्वाचत्वारिंशत्सहस्राणि द्विसप्ततिः सहस्राणि बाह्यां ॥३॥ षष्ठि नागसहस्राणि धारयत्ति अग्रे दकं समुद्रख । वेलन्धराणामावासाः लवणे चततसपु दिक्षु चत्वारः ॥ ४॥
॥३३॥
Jain Educa
For Personal & Private Use Only
wwwjainelibrary.org