SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ %95% 5 OCALSOCIENDSCAXANCE यित्वा खादयति वर्णतश्च महाकाल इति ८, 'असिपत्ते'त्ति असिः-खड्गस्तदाकारपत्रबद्वनं विकुळ यस्तत्समाश्रितान् | नारकानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः ९, 'धणु'त्ति यो धनुर्विमुक्तार्द्धचन्द्रादिवाणैः कर्णादीनां छेदनभेदनादि करोति स धनुरिति १०, 'कुंभेत्ति यः कुम्भादिषु तान् पचति स कुम्भः ११, 'वालु'त्ति यः कदम्बपुष्पाकारासु वज्राकारासु वैक्रियवालुकासु तप्तासु चणकानिव तान् पचति स वालुका इति १२, 'वेयरणी इय'त्ति वैतरणीति च परमाधार्मिकः, सच पूयरुधिरत्रपुताम्रादिभिरतितापात्कलकलायमान तां विरूपं तरणं प्रयोजनमस्या इति वैतरणीति यथार्थी नदी विकुळ तत्तारणेन कदर्थयति नारकानिति १३, 'खरस्सरेत्ति यो वज्रकण्टकाकुलं शाल्मलीवृक्षं नारकमारोप्य खरखरं कुर्वन्तं कुर्वन् वा कर्षति स खरखर इति १४, 'महाघोस'त्ति यो भीतान् पलायमानान् नारकान् पशूनिव वाटकेषु महाघोषं कुर्वनिरुणद्धि स महाघोष इति १५, 'एवमेव (एमे) पन्नरसाहिय'त्ति 'एव'मित्यम्बादिक्रमेणैते परमाधार्मिकाः पञ्चदशाख्याता:-कथिता जिनैरिति ॥२॥ 'धुवराहू ण' मित्यादि, द्विविधो राहुः भवति-पर्वराहुर्बुवराहुश्च, तत्र यः पर्वणि-पौर्णमास्याममावास्थायां वा चन्द्रादित्ययोरुपरागं करोति स पर्वराहुः, यस्तु चन्द्रस्य सदैव सन्निहितः सञ्चरति सध्रुवराहुः, आह च-'किण्हं राहुविमाणं निचं चंदेण होइ अविरहि। चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ ॥ १॥" त्ति, ततोऽसौ ध्रुवराहुः 'ण'मित्यलङ्कारे बहुलपक्षस्य प्रतीतस्य 'पाडिवयं' ति १ कृष्णं राहुविमानमधस्तानित्यं चन्द्रेण भवत्यविरहितम् । चतुरङ्गुलमप्राप्तमधस्ताञ्चन्द्रस्य तच्चरति ॥ १॥ % E MOCRE-%E Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy