________________
१५ समवायाध्य.
वृत्तिः
श्रीसमवा- णदं सुणदं गंदावत्तं गंदप्पभं गंदकंतं णंदवणं णंदलेसं गंदज्झयं णंदसिगं गंदसिटु णंदकूडं णंदुत्तरवडिंसगं विमाणं देवत्ताए यांगे
उववण्णा तेसि ण देवाणं उक्कोसेणं पण्णरस सागरोवमाई ठिई प० ते णं देवा पण्णरसण्हं अद्धमासाणं आणमंति वा पाणमंति वा श्रीअभय
उस्ससंति वा नीससंति वा तेसिणं देवाणं पण्णरसहिं वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइआ भवसिद्धिआ जीवा जे पन्नरसहिं
भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सब्बदुक्खाणमंतं करिस्संति ॥ सूत्रं १५॥ ॥२९॥
अथ पञ्चदशस्थानके सुगमेऽपि किञ्चिलिख्यते, इह स्थितेराक् सप्त सूत्राणि, तत्र परमाश्च तेऽधार्मिकाश्च संक्लिष्ट६ परिणामत्वात्परमाधार्मिकाः-असुरविशेषाः, ये तिसृषु पृथिवीषु नारकान् कदर्थयन्तीति, तत्रांबेत्यादि श्लोकद्वयं,
एते च व्यापारभेदेन पञ्चदश भवन्ति, तत्र 'अंबे' ति यः परमाधार्मिकदेवो नारकान् हन्ति पातयति बनाति नीत्वा चाम्बरतले विमुञ्चति सोऽम्ब इत्यभिधीयते १, 'अम्बरिसी चेव' त्ति यस्तु नारकानिहतान् कल्पनिकाभिः खण्डशः
कल्पयित्वा भ्राष्ट्रपाकयोग्यान् करोति सोऽम्बरिषीति २, 'साम' त्ति यस्तु रज्जुहस्तप्रहारादिना शातनपातनादि करोति ६ वर्णतश्च श्यामः स श्याम इति ३, 'सबलेत्ति यावरे' त्ति शबल इति चापरः परमाधार्मिक इति प्रक्रमः, स चात्रवसा-६ हृदयकालेयकादीन्युत्पाटयति वर्णतश्च शबलः कर्बुर इत्यर्थः ४, 'रुद्दोवरुद्दे' त्ति यः शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति ५, यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति ६, 'काले' ति यः कण्ड्वादिषु । पचति वर्णतः कालश्च स कालः ७, महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः, स च श्लक्ष्णमांसानि खण्ड
BAHRRRRRRRASSE
Jain Education
O
..
For Personal & Private Use Only
www.alinelibrary.org