________________
SANGALO
RCASSACROSAROGRESCOCAL
रयणे सणावइरयण गाहावइरयणे पुरोहियरयणे वड्डइरयणे आसरयणे हत्थिरयणे असिरयणे दंडरयणे चक्करयणे छत्तरयणे चम्मरयणे मणिरयणे कागिणिरयणे, जंबुद्दीवे णं दीवे चउद्दस महानईओ पुवावरेण लवणसमुदं समप्पंति, तं० गंगा सिंधू रोहिआ रोहिअंसा हरी हरिकंता सीआ सीओदा नरकन्ता नारिकांता सुवण्णकूला रुप्पकूला रत्ता रत्तवई, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं चउदस पलिओवमाइं ठिई प०, पञ्चमीए णं पुढवीए अत्थेगइयाणं नेरइयाणं चउद्दस सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं चउद्दस पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं चउद्दस पलिओवमाई ठिई प०, लंतए कप्पे सु] देवाणं अत्थेगइयाणं चउद्दस सागरोवमाइं ठिई प०, महासुक्के कप्पे देवाणं अत्थेगइयाणं जहण्णेणं चउदस सागरोवमाई ठिई प०, जे देवा सिरिकंतं सिरिमहिअं सिरिसोमनसं लंतयं काविटं महिंदकंतं महिंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं चउद्दस सागरोवमाइं ठिई प० ते णं देवा चउद्दसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं चउद्दसहिं वाससहस्सेहिं आहारटे समुप्पजइ, संतेगइआ भवसिद्धिआ जीवा जे चउद्दसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं १४ ॥
अथ चतुर्दशस्थानकं सुबोधं, नवरमिहाष्टौ सूत्राण्याक् स्थितिसूत्रादिति, तत्र चतुर्दश भूतग्रामाः' भूतानि-जीवाः | तेषां ग्रामाः-समूहाः भूतग्रामाः, तत्र सूक्ष्माः सूक्ष्मनामकर्मोदयवर्त्तित्वात् पृथिव्यादय एकेन्द्रियाः, किंभूता ?अपर्यासकाः-तत्कर्मोदयादपरिपूर्णखकीयपर्याप्तय इत्येको ग्रामः, एवमेते एव पर्याप्तकाः-तथैव परिपूर्णखकीयपर्या
Jain Education
onal
For Personal & Private Use Only
C
inelibrary.org