________________
श्रीसमवा
यांगे श्रीअभय
१४ समवायाध्य.
SAA%
वृत्तिः
॥२६॥
योदशेति, तथा सूरमण्डलस्य-आदित्यविमानवृत्तस्य योजनं सूरमण्डलयोजनं तत् 'ण'मित्यलङ्कारे त्रयोदशभिरेकषष्टिभागैर्येषां भागानामेकपष्टया योजनं भवति तैर्भागैर्योजनस्य सम्बन्धिभिरूनं-न्यूनं प्रज्ञप्तमष्टचत्वारिंशद् योजनभागा इत्यर्थः । वज्राभिलापेन द्वादश वइराभिलापेन लोकाभिलापेन चैकादश विमानानीति ॥ १३॥
चउद्दस भूअग्गामा प० तं०–सुहुमा अपजत्तआ सुहुमा पञ्जत्तया बादरा अपजत्तया वादरा पज्जत्तया बेइंदिआ अपजत्तया बेइंदिया पजत्तया तेंदिआ अपजत्तया तेंदिया पन्जत्तया चउरिंदिआ अपज्जत्तया चरिंदिया पज्जत्तया पंचिंदिआ असन्निअपज्जत्तया पंचिंदिआ असन्निपजत्तया पंचिंदिआ सन्निअपजत्तया पंचेंदिआ सन्निपजत्तया, चउदस पुव्वा प० तं०-उप्पायपुब्वमग्गेणियं च तइयं च वीरियं पुव्वं । अत्थीनत्थिपवायं तत्तो नाणप्पवायं च ॥१॥ सञ्चप्पवायपुव्वं तत्तो आयप्पवायपुव्वं च । कम्मप्पवायपुव्वं पञ्चक्खाणं भवे नवमं ॥२॥ विजाअणुप्पवायं अवंझपाणाउ बारसं पुव्वं । तत्तो किरियविसालं पुव्वं तह बिंदुसारं च ॥३॥ अग्गेणीअस्स णं पुवस्स चउद्दस वत्थू प०, समणस्स णं भगवओ महावीरस्स चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया होत्था, कम्मविसोहिमग्गणं पडुच्च चउदस जीवट्ठाणा प० तं०-मिच्छदिट्ठी सासायणसम्मदिट्ठी सम्मामिच्छदिट्ठी अविरयसम्मद्दिट्ठी विरयाविरए पमत्तसंजए अप्पमत्तसंजए निअट्टीबायरे अनिअट्टिबायरे सुहुमसंपराए उवसामए वा खवए वा उवसंतमोहे खीणमोहे सजोगी केवली अयोगी केवली, भरहेरवयाओ णं जीवाओ चउद्दस चउद्दस जोयणसहस्साई चत्तारि अ एगुत्तरे जोयणसए छच्च एगूणवीसे भागे जोयणस्स आयामेणं प०, एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स चउद्दस रयणा प० तं०-इत्थी
॥२६॥
5
Jain Education
For Personal & Private Use Only
ainelibrary.org