________________
ROSACESSOIRES
अत्थेगइयाणं नेरइयाणं अट्ठ पलिओवमाइं ठिई प०, चउत्थीए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ट सागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं अट्ठ पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं अट्ठ पलिओवमाई ठिई प०, बंभलोए कप्पे अत्यंगइयाणं देवाणं अट्ठ सागरोवमाइं ठिई प०, जे देवा अच्चिं १ अच्चिमालिं २ वइरोयणं ३ पभंकरं ४ चंदामं ५ सूरामं ६ सुपइट्ठामं ७ अग्गिचाभं ८ रिट्ठामं ९ अरुणाभं १० अरुणुत्तरवडिंसगं ११ विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ट सागरोवमाई ठिई प० ते णं देवा अट्ठण्डं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं अट्ठहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइया भवसिद्धिया जीवा जे अट्ठहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति जाव अंतं करिस्संति ॥ सूत्रम् ८॥
अथाष्टमस्थानकं व्याख्यायते, सुगम चैतत् , नवरमिह मदस्थानप्रवचनमातृचैत्यवृक्षजम्बूशाल्मलीजगतीकेवलिसमुद्घातगणधरनक्षत्रार्थानि सूत्राणि नव स्थित्यर्थानि षट् उच्छासाद्यर्थानि त्रीणीति, तत्र मदस्य-अभिमानस्य 8 स्थानानि-आश्रयाः मदस्थानानि-जात्यादीनि, तान्येव मदप्रधानतया दर्शयन्नाह-'जाइमए'इत्यादि, जात्या मदो जातिमद एवमन्यान्यपि, अथवा मदस्य स्थानानि-भेदाः मदस्थानानि, तान्येवाह-'जाइमए' इत्यादि, शेषं तथैव, तथा प्रवचनस्य-द्वादशाङ्गस्य तदाधारस्य वा सङ्घस्य मातर इव-जनन्य इव प्रवचनमातरः-ईयर्यासमित्यादयो, द्वादशाङ्गं हि ता आश्रित्य साक्षात्प्रसङ्गतो वा प्रवर्तते, भवति च यतो यत्प्रवर्तते तस्य तदाश्रित्य मातृकल्पनेति, सङ्घपक्षे
-0656
Jain Education
For Personal & Private Use Only
D
elibrary.org