________________
श्रीसमवायांगे श्री अभय ०
वृत्तिः
॥ १४ ॥
तु यथा शिशुर्मातरममुञ्चन्नात्मलाभं लभते एवं सङ्घस्ताममुञ्चन् सङ्घत्वं लभते नान्यथेतीर्यासमित्यादीनां प्रवचनमातृतेति, तथा व्यन्तरदेवानां चैत्यवृक्षाः तन्नगरेषु सुधर्मादिसभानामग्रतो मणिपीठिकानामुपरि सर्वरत्नमया छत्रचामरध्वजादिभिरलङ्कृता भवन्ति, ते चैवं श्लोकाभ्यामवगन्तव्याः - 'कलंबो उ पिसायाणं, बडो जक्खाण चेहयं । तुलसी भूयाणं भवे, रक्खसाणं तु कंडओ ॥ १ ॥ असोगो किण्णराणं च, किंपुरिसाण य चंपओ । नागरुक्खो भुयंगाणं, गंधवाण य तुंबुरू ॥ २ ॥ त्ति, तथा 'जम्बु'त्ति उत्तरकुरुषु जम्बूवृक्षः पृथिवीपरिणामः सुदर्शनेति तन्नाम, एवं कूटशाल्मली वृक्षविशेषः, एप देवकुरुषु गरुडजातीयस्य वेणुदेवाभिधानस्य देवस्यावास इति, जगती जम्बूद्वीपनगरस्य प्राकारकल्पा पालीति, तथा पार्श्वस्यार्हतः — त्रयोविंशतितमतीर्थकरस्य 'पुरिसादाणीयस्स' ति पुरुषाणां मध्ये आदानीयः - आदेयः पुरुषादानीयस्तस्याष्टौ गणाः - समानवाचनाक्रियाः साधुसमुदायाः अष्टौ गणधराः - तन्ना - मकाः सूरयः, इदं चैतत्प्रमाणं स्थानाने पर्युषणाकल्पे च श्रूयते, केवलमावश्यके अन्यथा, तत्र ह्युक्तम् — 'दस नवगं गणाण माणं जिनिंदाणं' ति, कोऽर्थः ? - प्रार्श्वस्य दश गणाः गणधराश्थ, तदिह द्वयोरल्पायुष्कत्वादिना कारणेनाविवक्षाऽनुगन्तव्येति, 'सुभे' इत्यादि श्लोकः, तथा अष्टौ नक्षत्राणि चन्द्रेण सार्धं प्रमई - चन्द्र ( : ) मध्येन तेषां गच्छतीत्येवंलक्षणं योगं-सम्बन्धं योजयन्ति - कुर्वन्ति, अत्रार्थेऽभिहितं लोकनियां - " पुणवसु रोहिणी चित्ता मह जेट्टणुराह कित्तिय विसाहा । चंदस्स उभयजोग "न्ति, यानि व दक्षिणोत्तरयोगीनि तानि प्रमर्द्दयोगीन्यपि कदाचिद्भवन्ति, यतो
Jain Education International
For Personal & Private Use Only
अष्टमः समवायः
॥ १४ ॥
wwwww.jainelibrary.org