SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा- यांगे १५९ जिनचक्रिवा सुदेवादि. वृत्तिः ॥१५८॥ खरो नादो येषां ते शारदनवस्तनितमधुरगम्भीरक्रौञ्चनिर्घोषदुन्दुभिखराः, इह च शरत्काले हि क्रौञ्चा माद्यन्ति मधु- रध्वनयश्च भवन्तीति शारदग्रहणं, तथा पौनःपुन्येन शब्दप्रवृत्तौ तद्भङ्गादमनोज्ञता तस्य स्यादिति नवस्तनितग्रहणं पदर्शनार्थ मधुरगभीरग्रहणमिति, तथा कटीसूत्रकं-आभरणविशेषस्तत्प्रधानानि नीलानि बलदेवानां पीतानि 8 वासुदेवानां कौशेयकानि-वस्त्रविशेषभूतानि वासांसि-वसनानि येषां ते कटीसूत्रनीलपीतकौशेयवाससः, प्रवरदीसतेजसो वरप्रभावतया वरदीप्सितया च, नरसिंहा विक्रमयोगात् नरपतयः तन्नायकत्वात् नरेन्द्राः परमैश्वर्ययोगात् नरवृपभा उक्षिप्तकार्यभरनिर्वाहकत्वात् मरुद्भुषभकल्पाः-देवराजोपमा अभ्यधिकं शेषराजेभ्यः राजतेजोलक्ष्म्या दीप्यमानाः, नीलकपीतकवसना इति पुनर्भणनं निगमनार्थ, कथं ते नवेत्याह-'दुवे दुवे' इत्यादि, एवं च नव वासुदेवा नव बलदेवा इति, 'तिविटे य'यावत्करणात् 'दुविढे य, सयंभू पुरिसुत्तमे पुरिससीहे । तह पुरिसपुंडरीये दत्ते नारायणे कण्हे ॥ ५२ ॥ ति, 'अयले विजये भद्दे, सुप्पभे य सुदंसणे । आनंदे णंदणे पउमे रामे यावि अपच्छिमे ४॥५३॥' त्ति 'कित्तीपुरिसाणं'ति कीर्तिप्रधानपुरुषाणामिति ॥ ५८ ॥ महुरा य कणगवत्थू सावत्थी पोयणं च 8 रायगिहं । कायंदी कोसम्बी मिहिलपुरी हत्थिणपुरं च ॥ ५९॥ तथा 'गावि जुए संगामे तह इत्थी पराइओ रङ्गे। भजाणुराग गोट्ठी परइड्ढी माउया इय ॥६०॥ त्ति तथा 'अस्सग्गीवे तारए मेरए महुकेढवे निसुंभे य । बलि पहराए तह रावणे य नवमे जरासंधे ॥ ६१॥' ति 'एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सबेवि चक्क ॥१५॥ Jain Education in For Personal & Private Use Only Oww.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy