SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ जोही सब्वेवि हया सचक्केहिं ॥ ६२॥' ति 'अणियाणकडा रामा सब्वेवि य केसवा नियाणकडा । उहंगामी रामा केसव सव्वे अहोगामी ॥ ६४ ॥' ति 'आगमिस्सेणं ति आगमिष्यता कालेन 'आगमेस्साणंति पाठान्तरे आ-* गमिष्यता-भविष्यतां मध्ये सेत्स्यन्ति ॥ ६५ ॥' त्ति जंबूद्वीपैरवते अस्थामवसर्पिण्यां चतुर्विंशतिस्तीर्थकरा अभूवन् , तांश्च स्तुतिद्वारेणाह-तद्यथा-'चंदाणणं' गाहा, चन्द्राननं सुचन्द्रं अग्निसेनं च नन्दिसेनं च, कृचिदात्मसेनोऽप्ययं दृश्यते, ऋषिदिन्नं व्रतधारिणं च वन्दामहे श्यामचन्द्रश्च ॥६६॥ 'वन्दामि' गाहा, वन्दे युक्तिसेनं क्वचिदयं दीर्घबाहुर्दीर्घसेनो वोच्यते, अजितसेनं क्वचिदयं शतायुरुच्यते, तथैव शिवसेनं क्वचिदयं सत्यसेनोऽभिधीयते, सत्यकिश्चेति , बुद्धं चावगततत्त्वं च देवशर्माणं देवसेनापरनामकं सततं सदा वंद इति, प्रकृतं निक्षिप्तशस्त्रं च नामान्तरतः श्रेयांसः ॥ ६७ ॥ 'असंजलं' गाहा, असंज्वलं जिनवृषभं पाठान्तरेण वयंजलं वंदे अनन्तकं जिनममितज्ञानिनं सर्वज्ञमित्यर्थः, नामान्तरेणायं सिंहसेन इति, उपशान्तं च-उपशान्तसंज्ञं धूतरजसं वन्दे खलु गुमिसेनं च ॥ ६८ ॥ 'अइपास' गाहा, अतिपार्श्व च सुपार्श्व देवेश्वरवन्दितं च मरुदेवं निर्वाणगतं च धरं-धरसंशं प्रक्षीणदुःखं श्यामकोष्ठं च ॥ ६९ ॥ 'जिय' गाहा, जितरागमग्निसेनं महासेनमपरनामकं वन्दे क्षीणरजसममिपुत्रं च व्यवकृष्टप्रेमद्वेषं च वारिषेणं गतं सिद्धिमिति, स्थानान्तरे किञ्चिदन्यथाप्यानुपूर्वी नाम्नामुपलभ्यते ॥ ७० ॥ महापद्मादयो विजयान्ताश्चतुर्विशतिः ॥ ७५ ॥ एवमिदं सर्व सुगम ग्रंथसमाप्तिं यावत्, नवरं 'आयाए'त्ति बलदेवादेरायातं देवलोकादेश्युतस्य मनु Jain Educational For Personal & Private Use Only inelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy