SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ** भगवं वीरो पासो मल्ली य तिहि तिहि सएहिं । भयपि वासुपुज्जो छहिं पुरिससएहिं निक्खंतो ॥ २३ ॥ उग्गाणं भोगाणं राइण्णाणं च खतियाणं च।चउहि सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा ॥२क्षा तथा 'सुमइत्व निचभत्तेण निग्गओ वासुपुज्ज चोत्थेणं । पासो मल्लीविय अट्टमेण सेसा उ छट्टेणं ॥२५॥ ति, सुमतिरत्र नित्यभक्तनानुपोषितो निष्क्रान्त इत्यर्थः, तथा 'संवच्छरेण भिक्खा लद्धा उसमेण लोगनाहेण । सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ॥३०॥ त्ति तथा 'उसभस्स पढमभिक्खा खोयरसो आसि लोगनाहस्स । सेसाणं परमण्णं अमियरसरसोवमं आसि ॥३१॥ 'सरीरमेत्तीओ'त्ति पुरुषमात्रा 'चेइयरुक्खेति बद्धपीठवृक्षा येषामधः केवलान्युत्पन्नानीति, 'बत्तीसं धणुयाई गाहा 'निच्चोउगो'त्ति नित्यं-सर्वदा ऋतुरेव-पुष्पादिकालो यस्य स नित्य कः 'असोगो'त्ति अशोकाभिधानो यः समवसरणभूमिमध्ये भवति, 'ओच्छन्नो सालरुक्खेणं'ति अवच्छन्नः शालवृक्षेणेत्यत एव वचनादशोकस्योपरि शालवृक्षोऽपि कथञ्चिदस्तीत्यवसीयत इति ॥३६॥ 'तिण्णेव गाउयाई' गाहा, ऋषभखामिनो द्वादशगुण इत्यर्थः ॥३७॥ 'सवेइयति वेदिकायुक्ताः, एते चाशोकाः समवसरणसम्बन्धिनः सम्भाव्यन्त इति ॥३८॥ तथा 'भरहो सगरो मघवं सणंकुमारो य रायसद्दलो। संती कुंथू य अरहो हवइ सुभूमो य कोरवो ॥४६॥ नवमो य महापउमो हरिसेणो चेव रायसहूलो । जयनामो य नरवई बारसमो बंभदत्तो य ॥ ४७ ॥ तथा 'पयावती य बंभो सोमो रुद्दो सिवो महसिवोय । अग्गिसिहो दसरहो नवमो भणिओ य वसुदेवोत्ति दशाराणां-वासुदेवानां मण्डलानि-बलदेववासुदेवद्वयद्व ** 25* * dain Educati o nal For Personal & Private Use Only Mainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy