SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा यांगे श्रीअभय० वृति: ॥१५५॥ चंदे । तत्तो य पसेणइए मरुदेवे चैव नाभीय ॥ ३ ॥' त्ति तथा 'चंदजस चंदकंता सुरूव पडिरूव चक्खुकंता य । | सिरिकंता मरुदेवी कुलगरपत्तीण नामाई ॥ ४ ॥ ति, तथा 'नाभी य जियसत्तू य जिवारी संवरे इय । मेहे घरे पट्टे य, महसेणे य खत्तिए ॥ ५ ॥ सुग्गीवे दृढरहे विण्हू वसुपुजे य खत्तिए । कयवम्मा सीहसेणे य भाणू विस्ससणे इअ ॥ ६ ॥ सूरे सुदंसणे कुंभे सुमित्तविजए समुहविजये य । राया य अस्ससेणे य सिद्धत्थे चिप खत्तिए ॥ ७ ॥ त्ति, तथा 'मरुदेवी विजयासेणा सिद्धत्था मङ्गला सुसीमा य पुहवी लखणा रामा नंदा विण्हू जया सामा ॥ ९ ॥ सुजसा सुच्चय अइरा, सिरिआ देवी पभावई पउमा वप्पा सिवा य वामा, तिसलादेवी य जिणमाय ॥ १० ॥ ति तथा 'सोउगसुभयाए छायाए 'त्ति सर्वर्त्तुकया - सर्वेषु शरदादिषु ऋतुषु सुखदया छायया - प्रभया आतपाभावलक्षजया युक्ता इति शेषः ॥ १७ ॥ तथा 'सा हट्ठरोमकूवेहिं 'ति सा शिविका यस्यां जिनोऽध्यारूढः हृष्टरोमकूपैः - उदुषितरोमभिरित्यर्थः ॥ १८ ॥ तथा 'चलचबलकुंडलधर 'त्ति चलाश्च ते चपलकुण्डलधराश्चेति वाक्यं, तथा स्वच्छन्देन - खरुच्या विकुर्वितानि यान्याभरणानि - मुकुटादीनि तानि धारयन्ति ये ते तथेति ॥ १९ ॥ तथा असुरेन्द्रादय इति योगः 'गरुल' ति गरुडध्वजाः सुपर्णकुमारा इत्यर्थः ॥ २१ ॥ ' तथा सच्चेवि एगदूसेण निग्गया जिणवरा चउवीसं । न य णाम अण्णलिंगे नय गिहिलिंगे कुलिंगे य ॥ २२ ॥ त्ति ' दूसेण' त्ति एकेन वस्त्रेणेन्द्रसमर्पितेन नोपधिभूतेन युक्ता निष्क्रान्ता इत्यर्थः न चान्यलिङ्गे - स्थविरकल्पिकादिलिङ्गेन तीर्थंकरलिङ्ग एवेत्यर्थः, कुलिङ्गे - शाक्यादिलिङ्गे, तथा 'एको Jain Education International For Personal & Private Use Only १५९ जिनचक्रिवासुदेवादि ॥१५५॥ www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy