SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ आयाए एवए आगमिस्साए भाणियव्वा, एवं दोसुवि आगमिस्साए भाणियव्वा (सूत्रं १५८) इचेयं एवमाहिजंति, तंजहा -कुलगरवंसेइ य एवं तित्थगरवंसेइ य चक्कवट्टिवंसेइ य गणधरवंसेइ य इसिवंसेइ य जइवंसेइ य मुणिवंसेइ य सुएइ वा सुअंगेइ वा सुयसमासे वा सुखंधेइ वा समवाएइ वा संखेइ वा सम्मत्तमंगमक्खायं अज्झयणन्तिबेमि ॥ ( सूत्रं १५९) इति समवायं चउत्थमंगं समत्तम् ॥ 'कइविहे वेए'त्यादि, तत्र स्त्रीवेदः - पुंस्कामिता पुरुषवेदः - स्त्री कामिता नपुंसकवेदः - स्त्रीपुंस्कामितेति, एते च पूवदिता अर्थाः समवसरणस्थितेन भगवता देशिता इति समवसरणवक्तव्यतामाह - 'तेणं कालेणं तेणं समएणं कप्पस्स समोसरणं णेयचं' इह णङ्कारौ वाक्यालङ्कारार्थी अतस्ते इति प्राकृतत्वात् तस्मिन् काले सामान्येन दुष्षमसुषमालक्षणे तस्मिन् समये विशिष्टे यत्र भगवानेवं विहरति स्मेति ' कप्पस्स समोसरणं नेयवं'ति इहावसरे कल्पभाष्यक्रमेण समवसरणवक्तव्यताऽध्येया, सा चावश्यकोक्काया न व्यतिरिच्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमेणेत्यभिहितं, कियद्दूरमित्याह - 'जाव गणेत्यादि, तत्र गणधरः पञ्चमः सुधर्माख्यः सापत्यः शेषा निरपत्याः - अविद्यमानशिष्यसन्ततय इत्यर्थः 'वोच्छिन्न'त्ति सिद्धा इति, तथाहि - ' परिनिबुया गणहरा जीयन्ते नायए नव जणा उ । इन्दभृइ सुहम्मो य रायगिहे निधुए वीरे ॥ १ ॥ त्ति, अयं च समवसरणनायकः कुलकरवंशोत्पन्नो महापुरुषश्चेति कुलकराणां वरपुरुषाणां च वक्तव्यतामाह - 'जंबुद्दीवे' इत्यादि, सुगमं नवरं 'पढमेत्थ विमलवाहण चक्खुम जसमं चउत्थमभि Jain Educationonal For Personal & Private Use Only nelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy