________________
श्रीसमवा
यांगे श्रीअभय ० वृति:
॥१४९॥
वैमानिकानां च गमत्रयं वाच्यं, कियद्दूरं यावदित्याह - 'जाव विजये' त्यादि, इह च विजयादिषु जघन्यतो द्वात्रिंशत्सागरोपमाण्युक्तानि, गन्धहस्त्यादिष्वपि तथैव दृश्यते, प्रज्ञापनायां त्वेकत्रिंशदुक्तेति मतान्तरमिदं पर्याप्तकापर्यासकगमद्वयमिह समूह्यम्, एवं सर्वार्थसिद्धिस्थितिरपि त्रिभिर्गमैर्वाच्येति ॥ अनन्तरं नारकादिजीवानां स्थितिरुक्तेदानीं तच्छरीराणामवगाहनाप्रतिपादनायाह
Jain Education International
कति णं भंते! सरीरा प० १, गोयमा ! पंच सरीरा प०, तं० - ओरालिए उत्रिए आहारए तेयए कम्मए, ओरालियसरीरे णं भंते । कइविहे प० १, गोयमा ! पंचविहे प०, तं० - एगिंदियओरालियसरीरे जाव गन्भवक्कंतियमणुस्संप चिंदियओरालियसरीरे य, ओरालियसरीरस्स णं भंते! केमहालिया सरीरोगाहणा पन्नत्ता १, गोयमा ! जहन्नेणं अंगुल असंखेजतिभागं उक्कोसेणं साइरेगं जोयणसहस्सं, एवं जहा ओगाहणसंठाणे ओरालियपमागं तहा निरवसेसं, एवं जाव मणुस्सेत्ति उक्कोसेणं तिण्णि गाउयाई | कवि णं भंते! वेउब्वियसरीरे प० १, गोयमा दुविहे प०, एगिंदियवेउब्वियसरीरे य पंचिंदियवेउब्वियसरीरे अ, एवं जाव सणकुमारे आढत्तं जाव अणुत्तराणं भवधारणिजा जाव तेसिं रयणी रयणी परिहायइ । आहारयसरीरे णं भंते! कइविहे पन्नत्ते ?, गोयमा ! एगाकारे प०, जइ एगाकारे प० किं मणुस्स आहारयसरीरे अमणुस्स आहारयसरीरे १, गोयमा ! मणुस्स आहारगसरीरे णो अमणुस्सआहारगसरीरे, एवं जइ मणुस्स आहारगसरीरे किं गन्भवक्कंतियमणुस्स आहारगसरीरे संमुच्छिममणुस्स आहारगसरीरे १, गोयमा !. गब्भवक्कंतियमणुस्स आहारयसरीरेनो संमुच्छिममणुस्स आहार यसरीरे, जइ गब्भवक्कंतिय० किं कम्मभूमिगा० अकम्मभूमिगा ०१, गोयमा ! कम्मभूमिगा० नो अकम्मभूमिगा०, जइ कम्मभूमिग० किं संखेजवासाउय० असंखेजवासाउय ० १, गोयमा ! संखेजवासाउय० नो
For Personal & Private Use Only
१५२ श. रीरसूत्रं.
॥ १४१ ॥
www.jainelibrary.org