________________
असंखेजवासाउय०, जइ संखेजवासाउय० किं पजत्तय० अपजत्तय ?, गोयमा! पजत्तय० नो अपज्जत्तय०, जइ पजतय किं समद्दिट्टी० मिच्छदिट्ठी० सम्मामिच्छदिट्ठी० १, गोयमा ! सम्मदिट्ठी० नो मिच्छदिट्ठी नो सम्मामिच्छदिट्ठी, जइ सम्मदिट्ठी किं संजय० असंजय० संजयासंजय० १, गोयमा! संजय० नो असंजय० नो संजयासंजय०, जइ संजय० किं पम्मत्तसंजय० अपम्मत्तसंजय० ?, गोयमा! पमत्तसंजय० नो अपमत्तसंजय०, जइ पमत्तसंजय० किं इड्डिपत्त० अणिविपत्त० ?, गोयमा ! इड्डिपत्त० नो अणिड्पित्त० वयणा विभाणियत्वा आहारयसरीरे समचउरंससंठाणसंठिए, आहारयसरीरस्स केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा! जहन्नेणं देसूणा रयणी उक्कोसेणं पडिपुण्णा रयणी । तेआसरीरे णं भंते ! कतिविहें पन्नत्ते ?, गोयमा! पंचविहे पन्नत्ते, एगिदियतेयसरीरे बितिचउपंच. एवं जाव गेवेजस्स णं भंते! देवस्स णं मारणंतियसमुग्घाएणं समोहयस्स समाणस्स केमहालिया सरीरोगाहणा. पन्नत्ता ?, गोयमा! सरीरप्पमाणमेत्ता विक्खंभबाहलेणं आयामेणं जहन्नेणं अहे जाव विजाहरसेढीओ उक्कोसेणं जाव अहोलोइयग्गामाओ, उड्ढे जाव सयाई विमाणाई, तिरियं जाव मणुस्सखेत्तं, एवं जाव अणुत्तरोववाइया, एवं कम्मयसरीरं भाणियव्वं ( सूत्रं १५२)
'कइ णं भंते' इत्यादि कण्ठ्यं, नवरमेकेन्द्रियौदारिकशरीरमित्यादौ यावत्करणाद् द्वित्रिचतुष्पञ्चेन्द्रियौदारिकशरीराणि पृथिव्यायेकेन्द्रियजलचरादिपञ्चेन्द्रियभेदेन प्रागुपदर्शितजीवराशिक्रमण वाच्यानि, कियद्रमित्याह-'गब्भवकंतियेत्यादि, 'ओरालियसरीरस्से'त्यादि, तत्रोदारं-प्रधानं तीर्थकरादिशरीराणि प्रतीत्य अथवोरालं-विस्तरालं विशालं समधिकयोजनसहस्रप्रमाणत्वात् वनस्पत्यादि प्रतीत्य अथवा उरालं-खल्पप्रदेशोपचितत्वात् बृहत्त्वाच भेण्ड
Jain Education
For Personal & Private Use Only
library.org