SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ १५१ नारकादिस्थितिः श्रीसमवा मणि-प्रभावन्ति समरीचीनि-सकिरणानीत्यर्थः 'सोद्योतानि-वस्त्वन्तरप्रकाशनकारीणीत्यर्थः, 'पासाईए' त्यादि प्राग्वत् । यांगे 'सोहम्मे णं भंते! कप्पे केवइया विमाणावासा पण्णता ?, गोयमा! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता' एवश्रीअभय० मीशानादिष्वपि द्रष्टव्यं, एतदेवाह–'एवं ईसाणाइसुत्ति, 'गाहाहिं भाणियवंति 'बत्तीस अट्ठवीसा इत्यादिकाभिः वृत्तिः पूर्वोक्तगाथाभिस्तदनुसारेणेत्यर्थः, प्रतिकल्पं भिन्नपरिमाणा विमानावासाभणितव्यास्तद्वर्णकश्च वाच्यो 'जाव ते णं विमाणे'त्यादि यावत् 'पडिरूवा', नवरमभिलापभेदोऽयं यथा "ईसाणेणंभंते ! कप्पे केवइया विमाणावाससयसहस्सा पण्णत्ता ?, गोयमा! अट्ठावीसं विमाणावाससयसहस्सा भवंतीतिमक्खाया, ते णं विमाणा जाव पडिरूवा' एवं सर्वे पूर्वोक्तगाथानुसारेण प्रज्ञापनाद्वितीयपदानुसारेण च वाच्यमिति ॥ अनन्तरं नारकादिजीवानां स्थानान्युक्तानि, अथ तेषामेव स्थितिमुपदर्शयितुमाह नेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई ठिई प०, अपजत्तगाणं नरेइयाणं भंते! केवइयं कालं ठिई प०१, जहन्नेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तं, पजत्तगाणं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तूणाई उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहत्तूणाई, इमीसे णं रयणप्पभाए पुढवीए एवं जाव विजयवेजयंतजयंतअपराजियाणं देवाणं केवइयं कालं ठिई प० ?, गोयमा! जहन्नेणं बत्तीसं सागरोवमाई उक्कोसेणं तेत्तीसं सागरोवमाइं, सबढे अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता (सूत्रं १५१) ॥१४०॥ Hain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy