SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा याग श्रीअभय वृत्तिः ॥११॥ SSSSSSSS कणिढिया भणिया। तरतमजोगो एसो दस वाससहस्स रयणाए ॥२॥ तथा-'दो १ साहि २ सत्त ३ साहिय ५-६ सम४ दस ५ चोदस ६ सत्तरेव, अयराइं । सोहम्मा जा सुक्को तदुवरि इक्किकमारोवे ॥३॥पलियं १ अहियं २ दो सार PI वायौ ३ साहिय ४ सत्त ५ दस ६ चउद्दस ७ (तहय)। सत्तरस ८ सहस्सारे तदुवरि इकिकमारोवे ॥४॥"त्ति, तथा वातं सुवातमित्यादीनि द्वादश वाताभिलापेन विमाननामानि तावन्त्येव सूराभिलापेनेति ॥५॥ छ लेसाओ पण्णत्ता तंजहा-कण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्कलेसा, छ जीवनिकाया प० तं०-पुढवीकाए आऊकाए तेउकाए वाउकाए वणस्सइकाए तसकाए, छबिहे बाहिरेत वोकम्मे प० तं०-अणसणे ऊणोयरिया वित्तीसंखेवो रसपरिचाओ कायकिलेसो संलीणया, छबिहे अभितरे तवोकम्मे प० तं०-पायच्छित्तं विणओ वेयावचं सज्झाओ झाणं उस्सग्गो, छ छाउमत्थिया समुग्घाया प० तं०–वेयणासमुग्घाए कसायसमुग्घाए मारणंतिअसमुग्याए वेउब्वियसमुग्घाए तेयसमुग्घाए आहारसमुग्घाए, छविहे अत्थुग्गहे प० तं०-सोइंदियअत्थुग्गहे चक्खुइंदियअत्थुग्गहे पाणिंदिअअत्थुग्गहे जिभिदियअत्थुग्गहे फासिंदियअत्थुग्गहे नोइंदियअत्थुग्गहे, कत्तियानक्खत्ते छतारे प० असिलेसानक्खत्ते छतारे प०, ईमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं छ पलिओवमाइं ठिई प०, तच्चाए णं पुढवीए अत्थेगइयाणं नेरइयाणं छ सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं छ पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं छ पलिओवमाई ठिई प०, १ जघन्या भणिता । तरतमयोग एष दश वर्षसहस्राणि रत्नप्रभायाम् ॥२॥द्वे साधिके सप्त साधिकानि दश चतुर्दश सप्तदशैव अतराणि । सौधर्मात् यावत् । शुक्रः तदुपर्येककमारोपयेत् ॥ ३॥ पल्यं अधिकं द्वे सागरोपमे साधिके सप्त दश चतुर्दश । सप्तदश सहस्रारे तदुपर्येकैकमारोपयेत् ॥ ४॥ R ॥११॥ Jain Education Lonal For Personal & Private Use Only Mod.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy