________________
श्रीसमवा-
यांगे श्रीअभय
वृतिः
वेयका नवधा अनुत्तरोपपातिकाः पञ्चधेति, एतत्समस्तं सूचयतोक्तं 'जाव से किं तं अणुत्तरे'त्यादि, पूर्वोक्तमेव | १४९ राण्डकक्रमेण द्विधा दर्शयन्नाह-'दुविहे'त्यादि, सुगमं नवरं 'दण्डओ'त्ति 'नेरइया १ असुराई १०
शिप्रज्ञापबेइंदियादओ४ मणुया ११वंतर १ जोइस १ वेमाणिया य१अह दंडओ एवं ॥१॥ अथानन्तरं प्रज्ञप्तानां नारका
नास्थादीनां पर्याप्तापर्याप्तभेदानां स्थाननिरूपणायाह-'इमीसे णमित्यादि, अवगाहनासूत्रादाक् सर्व कण्ठ्यं, नवरं 'ते णं नानि. निरया' इत्यादि, अत्र च जीवाभिगमचूर्ण्यनुसारेण लिख्यते-किल द्विविधा नरका भवन्ति आवलिकाप्रविष्टाः आवलिकाबाह्याश्च, तत्रावलिकाप्रविष्टा अष्टासु दिक्षु भवन्ति, ते च वृत्तव्यस्रचतुरस्रक्रमेण प्रत्यवगन्तव्याः, एतेषां च मध्ये इन्द्रकाः सीमन्तकादयो भवन्ति, आवलिकाबाह्यास्तु पुष्पावकीर्णा दिविदिशामन्तरालेषु भवन्ति, नानासंस्थानसंस्थिता इति निरयसंस्थानव्यवस्था, तत्र च बाहुल्यमङ्गीकृत्येदमभिधीयते-'अंतो वट्टे' त्यादि, उक्तंच सूत्रकृत्तिकता-"नारकाः सीमन्तकादिका बाहुल्यमंगीकृत्यान्तः-मध्ये वृत्ता बहिरपि चतुरस्रा अधश्च क्षुरप्रसंस्थानसंस्थिताः, एतच संस्थानं पुष्पावकीर्णकानाश्रित्योक्तं तेषामेव प्रचुरत्वात् , आवलिकाप्रविष्टास्तु वृत्तव्यस्रचतुरस्रसंस्थाना भवन्ती"ति, तत्रान्तवृत्ता मध्ये शुषिरमाश्रित्य बहिश्च चतुरस्रा कुड्यपरिधिमाश्रित्य, यावत्करणादिदं दृश्यं यदुत अधः
अधः ॥१३५॥ क्षरप्रसंस्थानसंस्थिताः-भूतलमाश्रित्य क्षुरप्राकारास्तद्भतलस्य संचारिसत्त्वपादच्छेदकत्वात् अन्ये वाहुः-तेषामधस्तनांशः क्षुरप्र इवाग्रेऽग्रे प्रतलो विस्तीर्णश्चेति क्षुरप्रसंस्थानता, तथा निचंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइस
AAAAS
Jain Education int
o nal
For Personal & Private Use Only
ww.jainelibrary.org