SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ५समवायः श्रीसमवा पुणवसुनक्खत्ते पंचतारे प०, हत्थनक्खत्ते पंचतारे ५०, विसाहानक्खत्ते पंचतारे प०, धणिहानक्खत्ते पंचतारे प०, इमीसे णं यांगे रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं पंच पलिओवमाई ठिई प०, तच्चाए णं पुढवीए अत्थेगइयाणं नरेइयाणं पंच सागरोश्रीअभय०४ वमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं पंच पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं पंच वृत्तिः पलिओवमाइं ठिई प०, सणंकुमारमाहिंदेसु कप्पेसु अत्थेगइयाणं देवाणं पंच सागरोवमाई ठिई प०, जे देवा वायं सुवायं वायावत्तं वा यप्पभं वायकंतं वायवण्णं वायलेसं वायज्झयं वायसिंगं वायसिद्धं वायकूडं वाउत्तरवडिंसगं सूरं सुसूरं सूरावत्तं सूरप्पभं सूरकंतं ॥१०॥ सूरवणं सूरलेसं सूरज्झयं सूरसिंगं सूरसिटुं सूरकूडं सूरुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं पंच सागरोवमाइं ठिई प०, ते णं देवा पंचण्डं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं पंचर्हि वाससहस्सेहिं आहारठे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे पंचहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करिस्संति ॥ सूत्रं ५॥ पञ्चस्थानकमपि सुगम, नवरं क्रियामहाव्रतकामगुणाश्रवसंवरनिर्जरास्थानसमित्यस्तिकायार्थ सूत्राणामष्टकं, नक्षत्रार्थ पञ्चकं, स्थित्यर्थ पदकं, उच्छासाद्यर्थ त्रयमेवेति, तथा क्रियाः-व्यापारविशेषाः तत्र कायेन निवृत्ता कायिकी, यचेष्टेत्यर्थः, अधिक्रियते आत्मा नरकादिषु येन तदधिकरणं तेन निवृत्ता आधिकरणिकी-खङ्गादिनिर्वर्तनादि- लक्षणेति, प्रद्वेषो-मत्सरस्तेन निवृत्ता प्राद्वेषिकी परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निवृत्ता पारितापनिकी प्राणातिपातक्रिया प्रतीतेति, तथा काम्यन्ते-अभिलष्यन्ते इति कामास्ते च ते गुणाश्च-पुद्गलधर्माः शब्दादय इति ॥१०॥ JainEducation For Personal & Private Use Only rebrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy