SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ CAUSAMACEUSALAMOROSCG कथा विकथाः, तथा सज्ञाः-असातवेदनीयमोहनीयकर्मोदयसम्पाद्या आहाराभिलाषादिरूपाश्चेतनाविशेषाः, तथा सकपायत्वाजीवस्य कर्मणो योग्यानां पुद्गलानां बन्धन-आदानं बन्धः, तत्र प्रकृतयः कर्मणोंऽशा भेदाः ज्ञानावरणीयादयोऽष्टौ तासां बन्धः प्रकृतिबन्धः तथा स्थितिः-तासामेवावस्थानं जघन्यादिभेदभिन्नं तस्या बन्धो-निवर्तनं स्थितिबन्धः तथा अनभावो-विपाकस्तीत्रादिभेदो रसस्तस्य बन्धोऽनुभाववन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां बन्धः-सम्बन्धनं प्रदेशबन्ध इति, तथा कृष्टिसुकृष्टयादीनि द्वादश विमानानि पूर्वोक्तविमाननामानुसारवन्तीति ॥ ४ ॥ पंच किरिया प० त०–काइया अहिगरणिया पाउसिआ पारितावणिआ पाणाइवायकिरिया, पंच महव्वया प० त०सवाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदत्तादाणाओ वेरमणं सव्वाओ मेहूणाओ वेरमणं सवाओ परिग्गहाओ वेरमणं, पंच कामगुणा प० तं०-सद्दा रूवा रसा गंधा फासा, पंच आसवदारा प० तं-मिच्छत्तं अविरई पमाया कसाया जोगा, पंच संवरदारा प० तं—सम्मत्तं विरई अप्पमत्तया अकसाया अजोगया, पंच निजरहाणा प० तं०-पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिन्नादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं, पंच समिईओ प० तं०ईरियासमिई भासासमिई एसणासमिई आयाणभंडमत्तनिक्खेवणासमिई उच्चारपासवणखेलसिंघाणजल पारिद्वावणियासमिई, पंच अत्थिकाया प० तं०-धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए जीवत्थिकाए पोग्गलत्थिकाए, रोहिणीनक्खत्ते पंचतारे प०, dan Education For Personal & Private Use Only inelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy