________________
४सम
यांगे
वायः
वृत्तिः
श्रीसमवा- भय० मेहुण० परिग्गहसण्णा चउबिहे बन्धे प००-पगइबंधे ठिइबन्धे अणुभावबन्धे पएसबन्धे, चउगाउए जोयणे प०, अणु
राहानक्खत्ते चउतारे प०, पुव्वासाढानक्खत्ते चउतारे प०, उत्तरासादानक्खत्ते चउतारे प०, इमीसे ण रयणप्पभाए पुढवीए अत्थेश्रीअभय०
गइयाणं नेरइयाणं चत्तारि पलिओवमाइं ठिई प०, तच्चाए णं पुढवीए अत्थेगइयाणं नरेइयाणं चत्तारि सागरोवमाइं ठिई प०, असुर
कुमाराणं देवाणं अत्थेगइयाणं चत्तारि पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं चत्तारि पलिओ॥९ ॥
वमाइं ठिई प०, सणंकुमारमाहिंदेसु कप्पेसु अत्थेगइयाणं देवाणं चत्तारि सागरोवमाइं ठिई प०, जे देवा किहिं सुकिहिँ किट्ठियावत्तं किढिप्पमं किद्विजुत्तं किट्ठिवणं किहिलेसं किट्ठिज्झयं किद्विसिंग किढिसिर्ट किटिकूडं किट्टत्तरवळिसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं चत्तारि सागरोवमाई ठिई प० ते णं देवा चउण्हद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिं देवाणं चउहिं वाससहस्सेहिं आहारट्टे समुप्पजइ, अत्थेगइआ भवसिद्धिया जीवा जे चउहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्संति ॥ सूत्रम् ४॥
चतुःस्थानकमपि सुनममेव, नवरं कषायध्यानविकथासज्ञाबन्धयोजनार्थ सूत्राणां पदकं, नक्षत्रार्थ त्रयं, स्थित्यर्थ है। है पदकं, शेषं तथैव, अन्तर्मुहूर्त्त यावञ्चित्तस्यैकाग्रता योगनिरोधश्च ध्यानं, तत्रात मनोज्ञामनोज्ञेषु वस्तुषु वियोगसंयो- ॥९॥
गादिनिबन्धनचित्तविक्लवलक्षणं रौद्रं हिंसानृतचौर्यधनसंरक्षणाभिसन्धानलक्षणं धर्नामाज्ञादिपदार्थस्वरूपपर्यालोच-2 नैकाग्रता शुक्लं पूर्वगतश्रुतावलम्बनेन मनसोऽत्यन्तस्थिरता योगनिरोधश्चेति, तथा विरुद्धाश्चारित्रं प्रति स्यादिविषयाः
dain Education International
For Personal & Private Use Only
www.jainelibrary.org