SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा- यांगे श्रीअभय० वृत्तिः १४५प्रश्वव्याकरणदशा: ॥१२३॥ रविमानेभ्यश्च्युताः क्रमेण करिष्यन्ति संवता यथा चान्तक्रियां ते समाऽऽस्यायन्ते अनुत्तरोपपातिकदशाखिति प्रकतं,एते चान्ये चेस्यादि पूर्ववत् , नवरं 'दस अज्झयमा तिन्नि पम्पत्ति, इहाध्ययनसमूहो वर्गो, वर्गे दशाध्ययनानि, वर्गश्च युगपदवोदिश्यते इत्यतस्त्रय एवोद्देशनकाला भवन्तीत्येवमेव च नन्धामभिधीयन्ते, इह तु दृश्यन्ते दशेत्यत्राकिप्रायो न ज्ञायत्त इति, तथा संख्यातानि 'पदसयसहस्साइं पयग्गेणं ति किल षट्चत्वारिंशलक्षाण्यष्टौ च सहस्राणि॥९॥ से किं तं पण्हावागरणाणि?, पण्हावागरणेसु अहुत्तरं पसिणसयं अटूत्तरं अपसिणसयं अट्ठत्तरं पसिणापसिणसयं विजाइसया नागसुवन्नेहिं सद्धिं दिवा संवाया आघविजंति, पण्हावागरणदसासु णं ससमयपरसमयपण्णवयपत्तेअबुद्धविविहत्थभासाभासियाणं अइसयगुणउवसमणाणप्पगारआयरियभासियाणं वित्थरेणं वीरमहेसीहिं विविहवित्थरभासियाणं च जगहियाणं अदागंगुट्ठबाहुअसिमणिखोमआइच्चभासियाणं विविहमहापसिणविजामणपसिणविजादेवयपयोगपहाणगुणप्पगासियाणं सब्भूयदुगुणप्पभावनरगणमइविम्हयकराणं अईसयमईयकालसमयदमसमतित्थकरुत्तमस्स ठिइकरणकारणाणं दुरहिगमदुरवगाहस्स सबसवन्नुसम्मअस्स अबुहजणविबोहणकरस्स पच्चक्खयपच्चयकराणं पण्हाणं विविहगुणमहत्था जिणवरप्पणीया आघविजंति, पण्हावागरणेसु णं परिचा वायणा संखेजा अणुओगदारा जाव संखेजाओ संगहणीओ, से णं अंगठ्ठयाए दसमे अंगे एगे सुयक्खंधे पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेन्जाणि पयसयसहस्साणि पयग्गेणं प०, संखेजा अक्खरा अणंता गमा जाव चरणकरणपरूवणया आघविजंति, सेत्तं पण्हावागरणाई ॥१०॥ (सूत्रं १४५) ॥१२॥ Sain due For Personal & Private Use Only M mainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy