________________
AGRICORNOSAURA
से किंत'मित्यादि, प्रश्न:-प्रतीतस्तन्निर्वचनं-व्याकरणं प्रश्नानां च व्याकरणानां च योगात्प्रश्नव्याकरणानि तेष 'अत्तरं पसिणसयं तत्राअष्टबाहुप्रश्नादिका मन्त्रविद्याः प्रश्ना या पुनर्विद्या मत्रविधिना जप्यमाना अपृष्टा एव शु. भाशुभं कथयन्ति एताः अप्रश्नाः तथाऽङ्गुष्ठादिप्रश्नभावंतदभावंच प्रतीस या विद्याः शुभाशुभं कथयन्ति ताः प्रश्चाप्रश्नाः 'विजाइसय'ति तथा अन्ये विद्यातिशयाः स्तम्भस्तोभवशीकरणविद्वेषीकरणोचाटनादयः नागसुपर्णेश्च सह-भवनपतिविशेषैरुपलक्षणत्वाद्यक्षादिभिश्च सह साधकस्येति गम्यते दिव्याः-तात्त्विकाः संवादाः-शुभाशुभगताः संलापाः आख्यायन्ते, एतदेव प्रायः प्रपञ्चयन्नाह-'पण्हावामरणदसे खादि, स्वसमयपरसमयप्रज्ञापका ये प्रत्येकबुद्धास्तैः करकड्यादिसदृशैर्विविधार्था यका भाषा गम्भीरत्यर्थः तवा भाषिताः-गदिताः खसमयपरसमयप्रज्ञापकप्रत्येकबुद्धविविधा-18 र्थभाषाभाषितास्तासां, किम् ?-आदर्शाङ्गुष्ठादीनां सम्बन्धिनां प्रश्नानां विविधगुणमहार्थाः प्रश्नव्याकरणदशाखावायन्त इति योगः, पुनः किम्भूतानां प्रश्नानां?-'अइसयगुणउबसमनाणप्पगारआयरिवभासियाणं'ति अतिशयाथ-आमघोषध्यादयो गुणाश्च-ज्ञानादय उपशमश्च-खपरभेदः एते नावात्रकारा येषां ते तथा ते च ते प्राचार्याश्च तैर्भाषिता यास्तास्तथा तासां, कथं भाषितानामिखाह-'वित्वरेणं ति विस्तरेण-महता वचनसन्दर्भेण तथा स्थिरमहर्षिभिः पाठान्तरे वीरमहर्षिभिः 'विविहवित्थरभासियाणं च'त्ति विविधविस्तरेण भाषितानां च, चकारस्तृतीयप्रणायकभेदसमुखवार्थः, पुनः कथंभूतानां प्रश्नानां ?-'जगहियाणं'ति जगद्धितानां पुरुषार्थोपयोगित्वात्, किंसम्बन्धिनीलामिलाह
T
Jain Educatio
n
For Personal & Private Use Only
T
a
nelibrary.org