SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ भवनपतिव्यन्तराणां राजादिमनुजानां च अथवा अनुत्तरोपपातिकसाधूनां ऋद्धिविशेषा देवादिसम्बन्धिनस्तादृशा | आख्यायन्त इति क्रियायोगः, तथा पर्षदां च 'संजयवेमाणित्थी संजइ पुत्वेण पविसिउं वीर'मित्यादिनोक्तखरूपाणां प्रादुर्भावाश्च-आगमनानि, व?-'जिणसमीति जिनसमीपे यथा-येन च प्रकारेण पञ्चविधाभिगमादिना उपासतेसेवन्ते राजादयो जिनवरं तथाऽऽख्यायत इति योगः, यथा च परिकथयति धर्म लोकगुरुरिति-जिनवरोऽमरनरा-14 |सुरगणानां, श्रुत्वा च तस्येति-जिनवरस्य भाषितं अवशेषाणि क्षीणप्रायाणि कर्माणि येषा ते तथा ते च ते विषय-16 विरक्ताश्चेति अवशेषकर्मविषयविरक्ताः, के ?-नराः, किं ?-यथा अभ्युपयन्ति धर्ममुदारं, किंखरूपमत आह–संयम तपश्चापि, किम्भूतमित्याह-बहुविधप्रकारं, तथा यथा बहूनि वर्षाणि 'अणुचरित्त'त्ति अनुचर्य आसेव्य संयम तपश्चेति वर्तते, तत आराधितज्ञानदर्शनचारित्रयोगास्तथा 'जिणवयणमणुगयमहियभासिय'त्ति जिनवचनं-आचारादि अनुगतं-सम्बद्धं नाईवितर्दमित्यर्थः महितं-पूजितमधिकं वा भाषितं यैरध्यापनादिना ते तथा, पाठान्तरे जिनवचनमनुगत्या-आनुकूल्येन सुष्ठ भाषितं यैस्ते जिनवचनानुगतिसुभाषिताः, तथा 'जिणवराण हियएणमणुण्णेत्त'त्ति इति षष्ठी द्वितीयार्थे तेन जिनवरान् हृदयेन-मनसा अनुनीय-प्राप्य ध्यात्वेतियावत् , ये च यत्र यावन्ति च भक्तानि छेदयित्वा लब्ध्वा च समाधिमुत्तमं ध्यानयोगयुक्ताः उपपन्ना मुनिवरोत्तमा यथा अनुत्तरेषु तथा आख्यायन्त इति प्रक्रमः, तथा प्राप्नुवन्ति यथाऽनुत्तरं 'तत्थ'त्ति अनुत्तरविमानेषु विषयसुखं तथाऽऽख्यायन्ते इति योगः, 'तत्तो यत्ति अनुत्त 15 Jain Educationa l For Personal & Private Use Only D Enelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy