SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ किं तं ठाणे १, ठाणं ससमया ठाविजन्ति परसमया ठाविजंति ससमयपरसमया ठाविति जीवा ठाविजंति अजीवा ठाविखंति जीवाजीवा • लोगा • अलोगा० लोगालोगा ठाविअंति, ठाणेणं दव्वगुणखेत्तकालपज्जव पयत्थाणं- 'सेला सलिला य समुद्दा सूभवणविमाण आगर नदीओ । णिहिओ पुरिसजाया सरा य गोत्ता य जोइसंचाला ॥ १ ॥ एक्कविहवत्तव्वयं दुविह जाव दसविहवत्तव्यं जीवाण पोग्गलाण य लोगट्ठाई च णं परूवणया आघविज्जंति, ठाणस्स णं परित्ता वायणा संखेजा अणुओगदारा संखेजाओ पडिवत्तीओ संखेज्जा वेढा संखेजा सिलोगा संखेज्जाओ संगहणीओ, से णं अंगट्टयाए तइए अंगे एगे सुयक्खंधे दस अज्झयणा एक्कवीसं उद्देसणकाला बावत्तरिं पयसहस्साइं पयग्गेणं प०, संखेजा अक्खरा अणंता पजवा परित्ता तसा अनंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविजंति पण्णविजंति परूविअंति निदंसिजंति उवदंसिजंति, से एवं आया एवं णाया एवं विण्णाया एवं चरणकरणपरूवणया आघविजंति, सेत्तं ठाणे ३ ॥ सूत्रं १३८ ॥ 'से किं तं ठाणे' इत्यादि, अथ किं तत् स्थानं ?, तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं, तथा चाह - 'ठाणेण 'मित्यादि, स्थानेन स्थाने वा जीवाः स्थाप्यन्ते यथावस्थितस्वरूपप्रतिपादनायेति हृदयं, शेषं प्रायो निगदसिद्धमेव, नवरं ठाणेण इत्यस्य पुनरुच्चारणं सामान्येनैव पूर्वोक्तस्यैव स्थापनीयविशेषप्रतिपादनाय वाक्यान्तरमिदमिति ज्ञापनार्थ, तत्र 'दवगुणखेत्तकालपज्जव त्ति प्रथमा बहुवचनलोपाद्रव्यगुणक्षेत्रकालपर्ययाः पदार्थानां -जीवादीनां स्थानेन स्थाप्यन्ते इति प्रक्रमः, तत्र द्रव्यं द्रव्यार्थता यथा जीवास्तिकायोऽनन्तानि द्रव्याणि गुणः - स्वभावो यथोपयोगखभावो जीवः क्षेत्र - यथा असंख्येयप्रदेशावगाहनोऽसौ, कालो यथा अनाद्यपर्यवसितः पर्यवाः - कालकृता अवस्था Jain Education onal For Personal & Private Use Only jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy