________________
श्रीसमवायांगे श्री अभय०
वृत्तिः
॥११२॥
Jain Education:
यथा नारकत्वादयो बालत्वादयो वेति, 'सेला' इत्यादि गाथाविशेषः, तत्र शैला - हिमवदादिपर्वताः स्थाप्यन्ते स्थानेनेति योगः सर्वत्र, सलिलाश्च गङ्गाद्या महानद्यः समुद्राः - लवणादयः सूराः - आदित्या भवनानि :- असुरादीनां विमानानि चन्द्रादीनां आकराः - सुवर्णाद्युत्पत्तिभूमयो नद्यः - सामान्या महीको सीप्रभृतयो निधयः - चक्रवर्त्तिसम्बन्धिनो नैसपदियो नव 'पुरिसजाय'त्ति पुरुषप्रकारा उन्नतप्रणतादिभेदाः पाठान्तरेण 'पुरसजोय'त्ति उपलक्षणत्वात् पुष्यादिनक्षत्राणां चन्द्रेण सह पश्चिमाग्रिमोभयप्रमर्द्दकादियोगाः खराश्च षड्जादयः सप्त गोत्राणि च - काश्यपादीनि एकोनपञ्चाशत्, 'जोइसंचालय'त्ति ज्योतिषः - तारकरूपस्य सञ्चलनानि 'तिहिं ठाणेहिं तारारूवे चलेजा' इत्यादिना सूत्रेण स्थाप्यन्ते स्थानेनेति प्रक्रमः । १ । तथा एकविधं च तद्वक्तव्यं च तदभिधेयमित्येकविधवक्तव्यं प्रथमे अध्ययने स्थाप्यत इति योगः, एवं द्विविधवक्तव्यकं द्वितीयेऽध्ययने, एवं तृतीयादिषु यावद्दशविधवक्तव्यकं दशमेऽध्ययने, तथा जीवानां पुद्गलानां च प्ररूपणताऽऽख्यायत इति योगः, तथा 'लोगट्ठाई च णं'ति लोकस्थायिनां चधर्माधर्मास्तिकायादीनां परूपणता - प्रज्ञापना, शेषमाचारसूत्रव्याख्यानवदवसेयं, नवरमेकविंशतिरुद्देशन कालाः, कथं?, द्वितीयतृतीयचतुर्थेष्वध्ययनेषु चत्वारश्चत्वार उद्देशकाः पञ्चमे त्रय इत्येते पञ्चदश, शेषास्तु षट्, षण्णामध्ययनानां पडुद्देशन कालत्वादिति 'बावत्तरिं पदसहस्साई ति अष्टादशपद सहस्रमानादाचाराद्विगुणत्वात् सूत्रकृतस्य ततोऽपि द्विगुणत्वात् स्थानस्येति ॥ ३ ॥
For Personal & Private Use Only
१३८स्था
नाङ्ग.
॥११२॥
anelibrary.org