SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा- यांगे त्रकृताङ्ग श्रीअभय वृत्तिः ॥११॥ COMCHOCOCALSOCIRCASUREGC णीयत्वेन दर्शयन्तौ-प्रकटयन्तौ तथाविधश्चासौ सत्पदप्ररूपणाद्यनेकानुयोगद्वाराश्रितत्वेन विस्तारानुगमश्च-अनुगम- १३७ मूनीयानेकजीवादितत्त्वानां विस्तरप्रतिपादनं विविधविस्तारानुगमः तया परमसद्भावः-अत्यन्तसत्यता वस्तूनामैदम्पर्यमित्यर्थस्तावेव गुणौ ताभ्यां विशिष्टौ विविधविस्तारानुगमपरमसद्भावगुणविशिष्टौ ‘मोक्खपहोयारग'त्ति मोक्षपथाव-2 तारको, सम्यग्दर्शनादिषु प्राणिनां प्रवर्तकावित्यर्थः, 'उदार'त्ति उदाराः सकलसूत्रार्थदोषरहितत्वेन निखिलतद्गुणसहितत्वेन च, तथाऽज्ञानमेव तमः-अन्धकारमात्यन्तिकान्धकारमथवा प्रकृष्टमज्ञानमज्ञानतमं तदेवान्धकारमज्ञानतमोऽन्धकारमज्ञानतमोऽन्धकारमज्ञानतमान्धकारं वा तेन ये दुर्गा-दुरधिगमास्ते तथा तेषु तत्त्वमार्गेष्विति गम्यते 'दीवभूय'त्ति प्रकाशकारित्वाहीपोपमो 'सोवाणा चेव'त्ति सोपानानीव-उन्नतारोहणमार्गविशेष इव सिद्धिसुगतिगृहोत्तमस्य-सिद्धिलक्षणा सुगतिः सिद्धिसुगतिरथवा सिद्धिश्च सुगतिश्च-सुदेवत्वसुमानुषत्वलक्षणा सिद्धिसुगती तलक्षणं यद्गृहाणामुत्तमं गृहोत्तम-वरप्रासादस्तस्य सिद्धिसुगतिगृहोत्तमस्यारोहण इति गम्यते 'निक्खोभनिप्पकंपत्ति निःक्षोभौ वादिना क्षोभयितुं-चालयितुमशक्यत्वात् निष्प्रकम्पो खरूपतोऽपीपदव्यभिचारलक्षणकम्पाभावात् , कावित्याह ?'सूत्रार्थों' सूत्रं चार्थश्च-नियुक्तिभाष्यसङ्ग्रहणिवृत्तिचूर्णिपजिकादिरूप इति सूत्रार्थों, शेष कण्ठ्यं यावत् 'सेत्तं सूय-18 ॥१११॥ गडे'त्ति, नवरं त्रयस्त्रिंशदुद्देशनकालाः-'चउ ४ तिय ३ चउरो ४ दो २ दो २ एक्कारस चेव हुंति एक्कसरा । सत्तेव महज्झयणा एगसरा बीयसुयखंधे ॥१॥' इत्यतो गाथातोऽवसेया इति ॥२॥ ACTRECOROGRECEOCOCCA Jain Educational For Personal & Private Use Only mainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy