________________
श्रीसमवा
यांगे
श्रीअभय
वृतिः
॥१०९॥
BOLSASSAGE
विज्ञाता एवं विज्ञाता भवति-तत्रान्तरीयज्ञाता भवति, तत्रान्तरीयज्ञातृभ्यः प्रधानतर इत्यर्थः, 'एवमित्यादि नि- १३७मू. गमनवाक्यं, एवं-अनेन प्रकारेणाचारगोचरविनयाद्यभिधानरूपेण 'चरणकरणप्ररूपणता आख्यायत' इति चरण- त्रकृताङ्ग. व्रतश्रमणधर्मसंयमाद्यनेकविधं करणं-पिण्डविशुद्धिसमित्याद्यनेकविधं तयोः प्ररूपणता-प्ररूपणैव आख्यायते इ-18 त्यादि पूर्ववदिति, 'सेत्तं आयारे'त्ति तदिदमाचारवस्तु अथवा सोऽयमाचारो यः पूर्व दृष्ट इति ॥१॥
से किं तं सूअगडे ?, सुअगडे णं ससमया सूइज्जंति परसमया सूइजंति ससमयपरसमया सूइजंति जीवा सूइजंति अजीवा सूइजंति जीवाजीवा सूइज्जति लोगो सूइज्जति अलोगो सूइजति लोगालोगो सुइजति, सूअगडे णं जीवाजीवपुण्णपावासवसंवरनिजरणबंधमोक्खावसाणा पयत्था सुइजंति, समणाणं अचिरकालपब्वइयाणं कुसमयमोहमोहमइमोहियाणं संदेहजायसहजबुद्धिपरिणामसंसइयाणं पावकरमलिनमइगुणविसोहणत्थं असीअस्स किरियावाइयसयस्स चउरासीए अकिरियवाईणं सत्तट्ठीए अण्णाणियवाईणं बत्तीसाए वेणइयवाईणं तिण्हं तेवढीणं अण्णदिट्ठियसयाणं वूहं किच्चा ससमए ठाविजति णाणदिटुंतवयणणिस्सारं सुटु दरिसयंता विविहवित्थराणुगमपरमसन्भावगुणविसिट्ठा मोक्खपहोयारगा उदारा अण्णाणतमंधकारदुग्गेसु दीवभूआ सोवाणा चेव सिद्धिसुगइगिहुत्तमस्स णिक्खोभनिप्पकंपा सुत्तत्था, सुयगडस्स णं परित्ता वायणा संखेजा अणुओगदारा संखेजाओ पडिवतीओ संखेजा वेद्य संखेजा सिलोगा संखेजाओ निज्जुत्तीओ, से णं अङ्गयाए दोच्चे अंगे दो सुयक्खंधा तेवीसं अज्झयणा
६॥१०९॥ तेत्तीसं उद्देसणकाला तेत्तीसं समुद्देसणकाला छत्तीसं पदसहस्साई पयग्गेणं प० संखेजा अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविजंति पण्णविजंति परूविजंति निदं
ASSASSAGARLS
Join Educatio
n
al
For Personal & Private Use Only
I
nelibrary.org