SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ज" श्रीसमवा यांगे श्रीअभय वृत्तिः ॥१०८॥ अध्ययनसमुदायलक्षणो, पञ्चविंशतिरध्ययनानि, तद्यथा-'सत्थपरिण्णा १ लोगविजओ २ सीओसणिज ३ संमत्तं ४॥ १३६ सआवंति५ धुय ६ विमोहो ७ महापरिणो ८ वहाणसुयं९॥१॥' इति प्रथमःश्रुतस्कन्धः, 'पिंडेसण १ सेजि २रिया ३ मवाया. भासज्जाया य ४ वत्थ ५ पाएसा ६ । उग्गहपडिमा ७ सत्तसत्तिक्कया १४ भावण १५ विमुत्ती १६ ॥२॥' इति द्वि तीयः श्रुतस्कन्धः, एवमेतानि निशीथवर्जानि पञ्चविंशतिरध्ययनानि, तथा पञ्चाशीतिरुद्देशनकालाः, कथं ?, उच्यते, अङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैतेषां चतुर्णामप्येक एवोद्देशनकालः, एवं शस्त्रपरिज्ञादिषु पञ्चविंशतावध्ययनेषु क्रमेण सप्त १ षट् २ चतु ३ श्चतुः ४ षट् ५ पञ्च ६ अष्ट ७ सप्त ८ चतु ९ रेकादश १०त्रि ११ त्रि १२ द्वि-131 |१३ द्वि १४ द्वि १५ द्वि १६ संख्या उद्देशनकालाः षोडशखध्ययनेषु शेषेषु नवसु नवैवेति, इह सङ्ग्रहगाथा-'सत्त य छ चउ चउरो छ पञ्च अद्वैव सत्त चउरो य । एक्कारा ति ति दो दो दो दो सत्तेक एको य॥१॥'त्ति, एवं समुद्दे|शनकाला अपि भणितव्याः, अष्टादश पदसहस्राणि पदाग्रेण प्रज्ञप्तः, इह यत्रार्थोपलब्धिस्तत्पदं, ननु यदि द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनान्यष्टादश पदसहस्राणि पदाग्रेण भवन्ति ततो यद्भणितं "नवबंभचेरमइओ अट्ठारसपदसहस्सिओ वेउ"त्ति तत्कथं न विरुध्यते !, उच्यते, यत् द्वौ श्रुतस्कन्धावित्यादि तदाचारस्य प्रमाणं भणितं, यत्पु- ॥१०८॥ नरष्टादश पदसहस्राणि तन्नवब्रह्मचर्याध्ययनात्मकस्य प्रथमश्रुतस्कन्धस्य प्रमाणं, विचित्रार्थवद्धानि च सूत्राणि, गुरूपदेशतस्तेषामर्थोऽवसेय इति. संख्येयानि अक्षराणि, वेष्टकादीनां संख्येयत्वात् , अनन्ता गमाः, इह गमाः-अ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy