________________
Jain Education |
| दन्यतरोपादाने अन्यतरस्य गतार्थस्याभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमेवेत्यवसेयमिति । 'से समासओ' इत्यादि, | सः आचारो यमधिकृत्य ग्रन्थस्याचार इति संज्ञा प्रवर्त्तते 'समासतः' संक्षेपतः पञ्चविधः प्रज्ञप्तः, तद्यथा - ज्ञानाचार इत्यादि, तत्र ज्ञानाचारः - श्रुतज्ञानविषयः कालाध्ययनविनयाध्ययनादिरूपो व्यवहारोऽष्टधा 'दर्शनाचारः' सम्यक्त्ववतां व्यवहारो निःशङ्कितादिरूपोऽष्टधा 'चारित्राचारः' चारित्रिणां समित्यादिपालनात्मको व्यवहारः 'तपआचारो' द्वादशविधतपोविशेषानुष्ठितिः 'वीर्याचारो' ज्ञानादिप्रयोजनेषु वीर्यस्यागोपनमिति, 'आयार'ति आचारग्रन्थस्य णमित्यलङ्कारे 'परित्ता' संख्येया आद्यन्तोपलब्धेर्नानन्ता भवन्तीत्यर्थः, काः ? - वाचनाः- सूत्रार्थप्रदानलक्षणाः, अवसप्पिण्युत्सप्पिणीकालं वा प्रतीय, 'परीते 'ति संख्येयान्यनुयोगद्वाराणि - उपक्रमादीनि, अध्ययनानामेव संख्येयत्वात् प्रज्ञापकवचनगोचरत्वाच्च 'संखेजाओ पडिवत्तीओ'त्ति द्रव्यार्थे पदार्थाभ्युपगमा मतान्तराणीत्यर्थः, प्रति| पाद्यनि (माद्यभि ) ग्रहविशेषा वा 'संखेजा वेढ'त्ति वेष्टकाः - छन्दोविशेषाः, एकार्थप्रतिबद्धवचनसङ्कलिकेत्यन्ये, 'संखेजा सिलोग 'ति श्लोकाः- अनुष्टुप्छन्दांसि 'संख्याताः 'निर्युक्तयः' निर्युक्तानां सूत्रेऽभिधेयतया व्यवस्थापितानामर्थानां युक्तिः - घटना विशिष्टा योजना निर्युक्तयुक्तिः, एतस्मिंश्च वाक्ये युक्तशब्दलोपान्निर्युक्तिरित्युच्यते एताश्च निक्षेपनिर्यु - क्त्याद्याः संख्येया इति । 'से ण' मित्यादि स आचारो णमित्यलङ्कारे 'अङ्गार्थतया' अङ्गलक्षणवस्तुत्वेन प्रथममङ्गं स्थापनामधिकृत्य, रचनापेक्षया तु द्वादशम, प्रथमं पूर्व तस्य सर्वप्रवचनात् पूर्व क्रियमाणत्वादिति, द्वौ श्रुतस्कन्धौ
For Personal & Private Use Only
ainelibrary.org