________________
श्रीसमवा
यांग
३समवायः
श्रीअभय०
वृत्तिः
॥८
॥
CIRCLECISION
हणा पं० २०-नाणविराहणा दंसणविराहणा चरित्तविराहणा, मिगसिरनक्खत्ते तितारे पं०, पुस्सनक्खत्ते तितारे पं० जेट्टानक्खत्ते तितारे पं० अभीइनक्खत्ते तितारे पं० सवणनक्खत्ते तितारे पं० अस्सिणिनक्खत्ते तितारे पं० भरणीनक्खत्ते तितारे पं०, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तिन्नि पलिओवमाइं ठिई पं०, दोचाए णं पुढवीए नेरइयाणं उक्कोसेणं तिण्णि सागरोवमाइं ठिई पं०, तचाए णं पुढवीए नरेइयाणं जहण्णेणं तिणि सागरोवमाई ठिई पं०, असुरकुमाराणं देवाणं अत्थेगइयाणं तिण्णि पलिओवमाई ठिई पं०, असंखिजवासाउयसन्निपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं तिण्णि पलिओवमाई ठिई पं०, असंखिजवासाउयसन्निगन्भवक्कंतियमणुस्साणं उक्कोसेणं तिण्णि पलिओवमाइं ठिई पं०, सोहम्मीसाणेसु अत्थेगइयाणं तिण्णि पलिओवमाई ठिई पं०, सणकुमारमाहिंदेसु कप्पेसु अत्थेगइयाणं देवाणं तिण्णि सागरोवमाई ठिई, पं०, जे देवा आभंकरं पभंकरं आभंकरपभंकरं चंदं चंदावत्तं चंदप्पभं चंदकंतं चंदवणं चंदलेसं चंदज्झयं चंद सिंगं चंदसिह चंदकूडं चंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं तिण्णि सागरोवमाई ठिई पं० ते णं देवा तिण्डं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं उक्कोसेणं तिहिं वाससहस्सेहिं आहारढे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे तिहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रम् ३॥ 'तओं' इत्यादि सर्व सुगम, नवरमिह दण्डगुप्तिशल्यगौरवविराधनार्थ सूत्राणां पञ्चकं, नक्षत्रार्थ सप्तकं, स्थित्यर्थ नवकम् , उच्छासाद्यर्थ त्रयमिति, तथा दण्ड्यते-चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः-दुष्प्रयुक्तमनः
॥८॥
Jain Education A
nal
For Personal & Private Use Only
Lainelibrary.org