SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ CANCHORECASCIENCACHECIAL सेणं साहियाइं दो सागरोवमाइं ठिई पं० सणंकुमारे कप्पे देवाणं जहण्णेणं दो सागरोवमाइं ठिई पं० माहिंदे कप्पे देवाणं जहणणं साहियाइं दो सागरोवमाई ठिई प० जे देवा सुभं सुभकंतं सुभवणं सुभगंधं सुभलेसं सुभफासं सोहम्मवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं दो सागरोवमाई ठिई पं० ते णं देवा दोण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं दोहिं वाससहस्सेहिं आहारट्टे समुप्पजइ । अत्थेगइया भवसिद्धिया जीवा जे दोहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रम् २॥ 'दो दंडे'त्यादि सुगममाद्विस्थानकसमाप्तेः, नवरमिह दण्डराशिवन्धनार्थ सूत्राणां त्रयं नक्षत्रार्थ चतुष्टयं स्थित्यर्थ त्रयोदशकमुच्छासाद्यर्थ त्रयमिति, तत्रार्थेन-खपरोपकारलक्षणेन प्रयोजनेन दण्डो-हिंसा अर्थदण्डः एतद्विपरीतोऽनर्थदण्ड इति, तथा रत्नप्रभायां द्विपल्योपमा स्थितिश्चतुर्थप्रस्तटे मध्यमा, द्वितीयायां वे सागरोपमे स्थितिः षष्ठप्रस्तटे मध्यमा ज्ञेया, तथा असुरेन्द्रवर्जितभवनवासिनां द्वे देशोने पल्योपमे स्थितिरौदीच्यनागकुमारादीनाश्रित्यावसेया, यत आह-दो देसूणुत्तरिल्लाणं'ति, तथा असङ्ख्येयवायुषां पञ्चेन्द्रियतिरश्चां मनुष्याणां च हरिवपरम्यकवर्षजन्मनां द्विपल्योपमा स्थितिरिति ॥२॥ अथ त्रिस्थानकं तओ दंडा पं० तं०-मणदण्डे वयदंडे कायदंडे, तओ गुत्तीओ पं०, तंजहा-मणगुत्ती वयगुत्ती कायगुत्ती, तओ सल्ला पं० तं०मायासल्ले णं नियाणसल्ले णं मिच्छादसणसल्ले णं, तओ गारवा पं० तं०-इद्धीगारवे णं रसगारवे णं सायागारवे णं, तओ विरा Jain Education International For Personal & Private Use Only rww.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy